Book Title: Jain Dharm Vikas Book 01 Ank 05
Author(s): Lakshmichand Premchand Shah
Publisher: Bhogilal Sankalchand Sheth

View full book text
Previous | Next

Page 4
________________ - १५० જૈન ધર્મ વિકાસ. ॥ श्री कल्याणकरणस्तोत्रम् ॥ कर्ता-आचार्यश्री विजयपद्मसूरीश्वरजी महाराज. | (અંક. ૪ પૃષ્ઠ ૧૨૬ થી અનુસંધાન) सिवसग्गसम्मलाह-तवं चरिजा कुकम्मगिरि वजं । तवसा विग्यविणासो-तवो परममंगलसरूवो ॥३९॥ लद्री लद्रा तवसा-सणंकुमारेण धण्णमुणिवइणा । सुरसामिद्री विलओ-निकापयचियाहकम्माणं ॥४०॥ अधुवत्ताताणभवा-एगण्णत्तं तणूण असुइत्तं । आसवसंवरनिजर-लोगसरूवं च बोहीए ॥४१॥ दुल्लहभावो तित्थं-गराण जिणधम्मसाहगेसाणं । बारसहि भावणाहि-एयाहि हविज मणसुद्री ॥४२॥ तिण्हं दाणाईणं-होजा वरभावणाइ फलसिद्री । तद्राणीए हाणी-फलस्स नियमाउ बोद्रव्वा ॥४३॥ सुहभावणाइ लद्वं-भरह निवेणं पसण्णचंदेणं । पंचमकेवलनाणं-भाविजा भावणं समयं ॥४४॥ सुहसज्झाओ परमो-तवो जओ होज जोगथिजाओ। चंचलजोगो न कया-करेइ सज्झाय मणवजं ॥४५॥ नूयणगुणोवलंभो-संपण्णचरित्तरक्खणं विमला । उवयारो सज्झाया-सपराणं मोहविद्दवणा ॥४६॥ सज्झाओ पंचविहो-तत्थजो वायणा तहा पुच्छा। परियट्टणा णुपेहा-धम्मकहा पंचमो भणिओ ॥४७॥ सोच्चा सज्झायरवं-अवंतिसुकुमालसेठितणयस्स । थोवसमयचारित्ता-नलिणीगुम्मस्स संपत्ती ॥४८॥ सयलागमणिस्संदो-नवकारो रोगसोगविग्घहरो । निव्वुइसुरत्तपत्ती-जविज तं पुण्णहरिसाओ ॥४९॥ जिद्दोसाणंददओ-परोवयारो विवड्डए धिजं । अवकरिसइ दीणत्तं-अत्तंभरियं विमोएइ ॥५०॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28