Book Title: Jagducharitam Mahakavyam
Author(s): Sarvanandsuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
भद्रसुरदर्शनो नाम चतुर्थः सर्गः
पयोदवातेन यथात्मदर्शो, यथा हिमेनाम्बुरुहव्रजोऽपि ।
जयन्तसिंहेन तथा तुरुष्क- भृत्यः परिम्लानिमवाप बाढम् ॥१७॥ अहो महासाहसवाञ्जयन्तः, स्वनायकख्यातिकृते नृपस्य । अदत्त वित्तं दृषदर्थमेत- दित्यूचिरे तत्र जनाः समग्राः ॥१८॥ [ इन्द्रवज्रावृत्तम् ] प्रत्यायनायात्मविभोर्गृहीत - पाषाणकः सोऽथ जयन्तसिंहः । पोतं तमादाय च वस्तुहीनं, भद्रेश्वरं मन्दिरमाससाद ||१९|| श्रीसोलसूनुं प्रणिपत्य सैष, पाषाणमानाय्य तमाशु धीरः । जजल्प चानल्पधियां निधान- मिति स्फुटं विस्मितसर्वसद्म ||२०|| [ उपजातिवृत्तम् ]
त्वत्कीर्त्तिरक्षाकृतये त्वदीयं, विनाशितं भूरिधनं मयेदम् । ग्राव्णोऽस्य हेतोः सहसार्द्रपुर्यां यद्रोचते तत्कुरु मे त्विदानीम् ॥२१॥ जल्पन्तमित्थं परिरभ्य दोर्भ्यां, विमुक्तहर्षाश्रुजलः प्रकामम् । जगज्जनस्तुत्ययशाः कृतज्ञः सभासमक्षं जगडूस्तमाह ||२२|| ममाभिमानोत्तमजीवितव्यं, त्रातं त्वयैवाद्भुतबुद्धिधाम्ना । किलान्यदेशेऽपि करोमि तत्का - मुपक्रियां ते सुकृतान्वितस्य ॥२३॥ वाचं गदित्वेति स सप्रमोद - स्तस्मै दुकूलं करमुद्रिकां च । ददौ तदानीं क्व धियः स्खलन्ति, विवेकतो निर्मलमानसानाम् ॥२४॥ [ उपेन्द्रवज्रावृत्तम् ] तदीयवाञ्छाधिकमेव दत्त्वा, धनं ततो मानधनाभिलाषी । जयन्तसिंह स ररक्ष दक्षं, स्वसन्निधावेव यशोमतीशः ||२५||
१. दर्पणः ।
Jain Education International 2010_02
For Private & Personal Use Only
२३
www.jainelibrary.org
Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172