Book Title: Jagducharitam Mahakavyam
Author(s): Sarvanandsuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
१२०
श्रीजगडूचरितं महाकाव्यम्
६-१०७ ४४ ५-२४ २९
१-३ ३-२२ १६ १-१८ ६-१२५ ४७
६-४०
३-५५ ३-३७ ५-३० ४-१८
४-९ १-२८
४-२९
अम्भोरुहेषु सकलेषु सुरस्त्रवन्त्याः अर्णोराजनरेन्द्रसम्भव भवत्प्रौढप्रतापारुणम् अर्हन्मतार्णवविलासविधाननिष्ठम् अशुभं कुर्वतः स्थाने अश्रान्तभूवलयभूरितरोरुभारोअष्टादश सहस्त्राणि असङ्ख्यसङ्घलोकेन असाविति वरप्रान्ते अस्ति मत् तव गोप्यं किम् अहमपि निजसन्धापालनाय प्रकामम् अहो महासाहसवाञ्जयन्तः आकर्ण्य तस्येति वचो जयन्तः आकर्ण्य पन्नगवधूजनगीयमानआकारितः श्रीजगडूस्तयासौ इतरेष्वपि देशेषु इतश्च पूर्णिमापक्षोइतश्च वैरिक्षितिपालदर्पइति चिन्ताभरव्यग्रम् इति तद्वचसा प्रीतइति तैः कविभिर्वर्ण्यइति ब्रुवन्तं जगडूरुवाच इति राज्ञो वचः श्रुत्वा इति वत्सरत्रितयदुःसमयम् इत्थं परमदेवस्य इत्युदीर्य महीशाय उत्तारयामास स गर्जनेशः उत्तार्य पोतादखिलं स वस्तु उन्नतित्वकलितः किल बिभ्रत् एकभूभृत् समुद्धर्ता
१७
६-१ ५-१ ३-३५ ६-८२ ६-१२२ ५-१४ ६-८४ ६-१३६ ६-७० ६-८६ ७-३५
४-४ २-२६ ६-९४
४९
४० ५४ २१ १२ ४२
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172