Book Title: Jagducharitam Mahakavyam
Author(s): Sarvanandsuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 145
________________ १२३ ३-४६ ६-२७ ६-४६ ५-१५ ३-२३ १४ ३-२ ५-७ ६-४३ ६-४५ २-७ ६-३७ ४-२५ ७-३८ परिशिष्टम् [१] पद्यानामकाराद्यनुक्रमः ढौकयित्वाथ नैवेद्यम् तं चौलुक्यकुलोत्तंसम् तडागोद्धृतये खातम् ततः स दूतः पुरुहूतभासा ततः स्वज्ञातिवृद्धानातत्प्रिया श्रीरसूताथ तत्प्रेषितः कश्चन तत्र गत्वा तत्रैष देवकुलिका तथा त्रिखण्डपार्श्वस्य तथा विधाता विदधेऽखिलानाम् तथाऽऽप धुनदीतीरे तदीयवाञ्छाधिकमेव दत्त्वा तद्वान्धवौ राजक-पद्मसंज्ञौ तद्भक्तिव्यक्तसम्प्रीततद्वादमाकर्ण्य समागतस्य तन्नन्दनः सकलसज्जनवर्ण्यमानः तयोरिति वचः श्रुत्वा तस्मिन् गते सूरिवरस्तदानीम् तस्मिन् बभूव सकलव्यवहारमुख्यो तस्य प्रसादमासाद्य तस्याङ्गजोऽजनि जनप्रमदैकवार्ता तस्येति वाक्यं स निशम्य धीमान् तस्यैवाराधनं कृत्वा ताम्रपत्रस्थितान् वर्णान् तीव्रापकारकणैकहृदोऽपि सर्वे तेजः सर्वसपत्नदर्पदलनं विश्वम्भरोद्धारकृद्तेजस्विनौ शुभानन्दतेन विश्राणिते धाम्नि त्रातैकपन्नगकुलेन पतत्रिनाथाज ३-४७ sm ४-१५ १-२६ ३-२६ ७-२१ १-१७ ६-२८ १-२२ ५-९ २७ ६-८७ १-४ ७-४० ६-२१ ६-११ ६-९६ ३४ ३३ ४२ ____Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172