Book Title: Jagducharitam Mahakavyam
Author(s): Sarvanandsuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
२-२८
aw !!! ।
७-२९
am Gonu006
परिशिष्टम् [१] पद्यानामकाराद्यनुक्रमः
१२१ एवमस्त्विति निगद्य सोलभू
७-१३ ५१ कः स्पर्धमानोऽतिमहस्विनाऽऽप
५-११ २७ कच्चित्कुले सकले समस्ति
५-१९ २८ कटपद्राभिधे ग्रामे कन्यां विमुच्य नगरीमधिकद्धिमाप्तुम् कन्थापुरे सोऽथ जगाम योगी कराङ्गुलीपल्लवदेशभाजो
७-२६ ५३ कर्पूरमरन्दारगिरीशगौरै
१-४५ ९ कलियुगरिपुभीतो न क्वचित् स्थातुमीशो
१-३२७ कल्पद्रुचिन्तामणिकामधेनवः
६-१२० कल्पद्रुचिन्तामणिकामधेनु
६-१०५ कल्पद्रुमैरिव सुमेरुगिरिः प्रशस्तैः
१-३० कल्याणवानखिलभूमिभृतां सुमान्यो
१-१५ काम्यां कामपि वेत्सि नो यदि कलां सेवां यदि क्षमापते- ६-११० किं चिन्तामणिना किमु द्युतरुणा किं कामगव्या तया १-४२ किं विष्णुं किं विरचिं किमुत पशुपतिः पावकः किं मरुत् किम्
६-९७ किमाधिरस्ति वा व्याधि
३-३६ कुनडाख्यपुरे रम्ये कृतैकराज्यश्रवणेन शल्यम्
२-३ क्रीडाशुकान् यत्र महेभ्यसद्म
२-१५ क्रीडाशुकी काचन धन्यगेहे
२-१९ क्षीरार्णवतरङ्गाभै
३-१८ क्षीरोदवीचिविमलम् गङ्गातरङ्गविमलेन यशोभरेण
१-९ गतस्तदाकारणतस्तदानीम्
५-३८ गर्वप्रोद्धरपीठदेववनितानेत्राञ्जनश्रीहरो
६-१०४ गिरेति प्रीणयामास
३-५६ गुरोः पौषधशालायाम्
६-५८ ३८
४
.
90%
%
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172