Book Title: Jagducharitam Mahakavyam
Author(s): Sarvanandsuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 141
________________ परिशिष्टम् [ १ ] जगडूचरिते पद्यानामकाराद्यनुक्रमः पद्यांश: अघोषशतवर्षेषु अजाकण्ठात् तमाकृष्य अज्ञानपङ्कनिकरव्यतिषङ्गनाशम् अज्ञानवद्भ्यः सुरधेनुरत्नअतिदानव्यसनिनः अतिधान्यवृद्धिकलिता पृथिवी अतो मुखेन्दुद्युतिवर्धमानअत्रान्तरे महीभर्तुअत्रान्तरे स्तम्भपुरीनिवासी अथ प्रपूर्यायुरयं स्वकीयम् अथ प्रपूर्यायुरसौ स्वकीयम् अथ प्राणप्रियामूचे अथ भद्रमन्दिरमुपेत्य कृती अथ रथाङ्गकलारवसूचित अथ स्वगुरुवाक्येन अथान्येद्यं परिसरे अथो समग्रराष्ट्रेषु अथोपकेशान्वयसम्भवेन अम्भोधरा नर्तितनीलकण्ठाम् अम्भोधिमार्गेण जयन्तसिंह Jain Education International 2010_02 For Private & Personal Use Only सर्ग - श्लो. ६-३ ३-१५ १-२ ६-१०६ ३-१० ७-४ ५- १८ ६-८० ४-६ ७-३२ १-३५ ३-३८ पृष्ठ ३२ १५ १ ४४ १५ ५० २८ ४० २१ ५३ ७ १७ ७-७ ५१ ७-२ ४-३ ३-६० २० ६-२३ ३४ ३-११ १५ ६-७१ ३९ ४- २ २१ ५० २१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172