Book Title: Jagducharitam Mahakavyam
Author(s): Sarvanandsuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 153
________________ १३१ २२ ४-१२ १-१४ १-४३ ५३ २ ७-२५ १-५ १-४४ ६-८३ ६-४७ ७-२२ ५-३४ ३-१३ परिशिष्टम् [१] पद्यानामकाराद्यनुक्रमः स स्तम्भतीर्थीयतुरुष्कभृत्यः संस्मृत्य वाचममलां स्वगुरोः क्रमाब्जसकलयाचकचातकपोषकृत् सच्चक्रनन्दकतया च महःश्रिया च सध्यानयोगेन निवार्य सूरिसन्तः पवित्रचरिता दुरिताभिमुक्ता सप्ततत्त्वविदुरः शुचिसप्तसप्तात्र कणकोष्ठकाः समग्रजिनबिम्बानासम्मोहिनी साधयितुं स्वविद्याम् सर्वं सैन्यं प्राहिणोद् भूमिभत्रै सर्वश्रीसाधकः कामम् सा कामगव्यपि निशम्य तवोरुदानसाधूदितं त्वया सुभ्र ! सारस्वतस्मरणजाग्रदुदग्रबुद्धिसुपात्रदत्तोज्ज्वलवित्तराशिसुलक्षणपुरासन्ने सुलक्षणास्यापि हहा निरर्गला सुवर्णराशिं किल रत्नराशि - सुवर्णश्रृङ्गद्वयशोभमानम् सूरिः परमदेवोऽथ सूरिः परमदेवोऽथ सूरीन्द्रगदिते तस्मिन् सूरेः परमदेवस्य सोमेश्वरप्रभृतयसोलपुत्र ! भवत्तुल्यम् सोहीनामा वर्ण्यते कैर्न धीरः सौधान्तरागत्य मरुद् गवाक्ष ६-९८ ३-४१ १-११ २-२७ ६-५५ १-३८ १० २-५ ५-४० ६-३० ६-६६ ६-७२ ६-५९ ६-९० ६-८१ १-४१ २-२० १२ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172