Book Title: Jagducharitam Mahakavyam
Author(s): Sarvanandsuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 64
________________ ४२ श्रीजगडूचरितं महाकाव्यम् [अनुष्टुभ्वृत्तम्] एकभूभृत् समुद्धर्ता, श्रूयते हि चतुर्भुजः । सर्वभूभृत् समुद्धारी, जैगडूर्द्विभुजोऽप्यहो ॥९४॥ शक्रादिकसुरा गौणी, दधते लोकपालताम् । वस्तुतः सोलतनये, लोकं पालयति स्फुटम् ॥१५॥ 1 [वसन्ततिलका] त्रातैकपन्नगकुलेन पतत्त्रिनाथाज्जीमूतकेतुतनयेन किमस्य साम्यम् । दुर्भिक्षदैत्यवदनादखिलां धरित्रीम्, संरक्षतः सुकृतिनः किल सोलजस्य ॥९६।। [स्त्रग्धरावृत्तम्] किं विष्णुः किं विरञ्चिः किमुत पशुपतिः पावकः किं मरुत् किम् । किं शक्रः किं कुबेरः फणिपतिरपि किं किं नैर्ऋत: किं यमः किम् ॥ किं कूर्मः किं प्रचेता वहति भुवमिमा-मन्तकालेऽतिघोरे । नैवं नैवं न चैवं प्रियसखि ! विजये सोलजस्तां पिपति ॥९७|| सा कामगव्यपि निशम्य तवोरुदानकीर्ति सुमेरुशिखरे धुवधूप्रगीताम् । अत्यन्तमत्सरवती ददते न दुह्यमाना स्ववाञ्छितफलानि सुखजस्य ॥९८॥ . १. त्वचि सारो यस्य स वंशतुल्य इत्यर्थः । २. विष्णुपक्षे भूभृच्छब्देन गोवर्धननामा पर्वतो ग्राह्यः । ३. जगडूपक्षे राजशब्दो ग्राह्यः । ४. गरुडात् । ५. वरुणः। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172