________________
भद्रसुरदर्शनो नाम चतुर्थः सर्गः
पयोदवातेन यथात्मदर्शो, यथा हिमेनाम्बुरुहव्रजोऽपि ।
जयन्तसिंहेन तथा तुरुष्क- भृत्यः परिम्लानिमवाप बाढम् ॥१७॥ अहो महासाहसवाञ्जयन्तः, स्वनायकख्यातिकृते नृपस्य । अदत्त वित्तं दृषदर्थमेत- दित्यूचिरे तत्र जनाः समग्राः ॥१८॥ [ इन्द्रवज्रावृत्तम् ] प्रत्यायनायात्मविभोर्गृहीत - पाषाणकः सोऽथ जयन्तसिंहः । पोतं तमादाय च वस्तुहीनं, भद्रेश्वरं मन्दिरमाससाद ||१९|| श्रीसोलसूनुं प्रणिपत्य सैष, पाषाणमानाय्य तमाशु धीरः । जजल्प चानल्पधियां निधान- मिति स्फुटं विस्मितसर्वसद्म ||२०|| [ उपजातिवृत्तम् ]
त्वत्कीर्त्तिरक्षाकृतये त्वदीयं, विनाशितं भूरिधनं मयेदम् । ग्राव्णोऽस्य हेतोः सहसार्द्रपुर्यां यद्रोचते तत्कुरु मे त्विदानीम् ॥२१॥ जल्पन्तमित्थं परिरभ्य दोर्भ्यां, विमुक्तहर्षाश्रुजलः प्रकामम् । जगज्जनस्तुत्ययशाः कृतज्ञः सभासमक्षं जगडूस्तमाह ||२२|| ममाभिमानोत्तमजीवितव्यं, त्रातं त्वयैवाद्भुतबुद्धिधाम्ना । किलान्यदेशेऽपि करोमि तत्का - मुपक्रियां ते सुकृतान्वितस्य ॥२३॥ वाचं गदित्वेति स सप्रमोद - स्तस्मै दुकूलं करमुद्रिकां च । ददौ तदानीं क्व धियः स्खलन्ति, विवेकतो निर्मलमानसानाम् ॥२४॥ [ उपेन्द्रवज्रावृत्तम् ] तदीयवाञ्छाधिकमेव दत्त्वा, धनं ततो मानधनाभिलाषी । जयन्तसिंह स ररक्ष दक्षं, स्वसन्निधावेव यशोमतीशः ||२५||
१. दर्पणः ।
Jain Education International 2010_02
For Private & Personal Use Only
२३
www.jainelibrary.org