Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 3
________________ श्रीलब्धिसूरीश्वरजैनग्रन्थमालायाषष्ठो मणिः [६] श्रीभावदेवसूरिविहितपार्श्वनाथचरित्रोद्धृतम् श्रीहरिश्चन्द्रकथानकम् । AC-% A नामेयाय नमस्तस्मै यस्य क्रमनखांशवः । मौलौ दधति नम्राणां माङ्गल्यामक्षतश्रियम् ॥१॥ श्रीविद्यावास्तुहस्ताभ्यां | वाग्देवी पद्मपुस्तकम् । जीयाद् दधाना दौर्गत्य-दुःखोच्छेदाय देहिनाम् ॥ २॥ सत्त्वमेव नृणां तत्त्वं सत्चं सिद्ध्यै भवद्वये । ४| विना सत्त्वं सजीवोऽपि निर्जीव इति कथ्यते ॥ ३॥ विशीर्णोऽपि यथा वृक्षः सति मूले प्ररोहति । प्रक्षीणोऽपि तथा भूयो नरः सत्त्वाद् विवर्धते ॥ ४ ॥ यद् दूरं यद् दुराराध्यं दुर्घटं दुर्लभं च यत् । सर्व सिध्यति तत् सत्चात् तद्विना तु सदप्यसत् ॥५॥ श्रूयते हि पुरा लोके श्रीमदिक्ष्वाकुवंशभूः । उदारचरितः सच्चे हरिश्चन्द्रो महान् नृपः ॥ ६ ॥ तथाहि अस्त्यत्र भरतेऽयोध्या पुरी वप्रांशुकोज्ज्वला । प्रासादमण्डना नान्यैरभिभूता सतीव या ॥ ७॥ सूर्यवंशभवक्ष्मापवृत्तोज्ज्वलयश:श्रिया । जातच्छत्रा महैश्वयं दधाति नगरीषु या ॥ ८॥ नतिरेवोन्नतिर्येषां दानमेव धनार्जनम् । परार्थ एव तु खार्थः क्षमैव हि समर्थता ॥ ९ ॥ एवंविधनरोत्तंसैर्वृक्षरुद्यानभूरिव । या सदालंकृता हर्ष न केषां कुरुतेतराम् ? ॥१०॥ RRC

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32