Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
कथानकमा
श्रीहरिश्चन्द्र
बन्धनात् । याहीति प्रेषितस्तेन स जगाम प्रियायुतः॥ ३७८ ॥ नूपुरकाण-कल्पद्रपुष्पस्रक्सौरभादिभिः । ज्ञात्वा विद्या
धरी आरादायान्तीं नृपतिः क्षणात् ॥ ३७९ ॥ बद्ध्वा न्यग्रोधशाखायां स आत्मानमधोमुखम् । गतमृत्युभयं तस्थौ रोमा॥१२॥
नकवचाचितः ॥ ३८०॥ ततो विद्याधरी व्योम्नोऽवतताराऽऽर्द्रचीवरा । अग्निकुण्डत्रये वहिमुज्वलं समचिस्करत् ।। ३८१॥ सजीकृत्य च पूजादि विद्याधर्याह पार्श्वगान् । चित्राङ्गद ! समीक्षस्व किं लक्षणधरो नरः ॥ ३८२ ॥ चित्राङ्गदोऽप्युपागत्य हरिश्चन्द्राङ्गलक्षणम् । वीक्ष्योचे देवि ! मोदस्व येनाऽयं चक्रिलक्षणः ॥ ३८३ ॥ हुत्वा कुण्डत्रये मांसमस्य प्रान्ताहुतीकृते । शीर्षे विश्ववशीकारविद्याऽऽविर्भविता स्वयम् ॥ ३८४ ।। इत्युचाना मुदोत्थायाऽऽनर्च सर्वाङ्गमयमुम् । ऊचे च सर किश्चित् त्वं देवं यत्राऽसि भक्तिमान् ॥ ३८५ ॥ भवेश्च साविको येन, विद्या सिध्यति मेऽधुना। यत् त्वन्मांस तैः सा स्यात् प्रीता च वरदा च मे ॥ ३८६ ॥ हरिश्चन्द्रस्ततोऽवादीद् ध्वस्तसंसारवैशसम् । स्मरामि निष्ठितक्लेशं देवं नाभिसमुद्भवम् ।। ३८७ ॥ इदानीं मा विलम्बस्व होमः स्याद् बहुविघ्नभूः स्वेनैवोत्कृत्य मांसं स्वं यच्छाम्येष गृहाण तत् ।। ३८८ ।। सा प्राह सिद्धिर्मन्त्रस्य जातैवं त्वं यदुत्तमः। मत्तोऽप्युत्साहवानीदृक् समवायो हि पुण्यतः ॥ ३८९ ॥ ततः प्रवृत्ता कुण्डेषु ज्वलज्ज्वालाऽऽकुलेषु सा । हरिश्चन्द्रार्पितं मांसं प्रक्षेप्तुं मन्त्रपूर्वकम् ॥ ३९० ॥ ऊचे च परितः खड्गहस्तान् विद्याधरोत्तमान् मादत्तात्र प्रवेशं भोः श्वापदस्य नरस्य वा कियत्यपि कृते होमेऽभूदाविर्देवतामुखम् । मध्यकुण्डात् ततो जातौ सोत्साहौ
तावुभौ मुदा ॥ ३९२ ॥ अथ गोमायुरटितं कुण्डानि परितोऽभवत् । विषादारी ततो विद्याधर्म्युचेऽयं निवर्त्यताम् ॥ ३९३ ॥ 8| यद्यस्य घोरफेत्कारैर्निद्रां त्यक्ष्यति तापसः । होमध्वंसं तदागत्य स करिष्यति निश्चितम् ॥ ३९४ ॥ सर्वैः स नाश्यमानोऽपि
॥१२॥

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32