Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________ श्रीहरिश्चन्द्र कथानकम् // 15 // अन्यत्रोद्धतोपसंहारः____ अन्येधुर्बहिरुघाने, गतः क्षोणिपतिः स्वयम् / तीर्थ शक्रावताराख्यं, जीर्ण शीर्ण व्यलोकयत् / / 1 / / वसुभूतिरुवाचाथ, ज्ञात्वा चेतो महीभुजः / इङ्गिताकारतत्त्वज्ञा, मन्त्रिणः सर्ववेदिनः // 2 // वृषभस्वामिनो बिम्बं, भासुरं शक्रनिमितम् / इदं शक्रावताराख्यं महातीर्थ महीतले // 3 // कालक्रमादिदं जीणं, बभूव क्षितिनायक! / उद्धारकारिणो यस्मात् , प्रभवन्ति भवादृशाः॥४॥ भवानप्यादिमजिन-सन्ताने समजायत / कुरुष्वेदं नवं तीर्थ, देहिनं रसवेदिवत् / / 5 // भरतेशादित्ययशः-प्रभृतीनां महीभुजाम् / स्वपूर्वजानामाख्याभिः ख्याताः स प्रतिमा व्यधात् / / 6 // अमारिपूर्वकं भूरि, दानसंप्रीणितार्थी च / प्रतिष्ठा कारयामास, चैत्योद्धारमकारयत् // 7 // सम्यक्त्वं निर्मलं बिभ्रद्, विदधानः प्रभावनाम् / कालक्रमेण शुद्धात्मा, देवभूयमगादयम् / / 8 // ASKASSES इति सत्त्वोपरि सत्यवादिहरिश्चन्द्र कथानकम् /

Page Navigation
1 ... 30 31 32