Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
LA %+5
+% A
। तमुवाच हरिश्चन्द्रः
C
तदाख्याहि न शक्तोऽस्मि द्रष्टुं ते दुस्सहां दशाम् । इति तत् प्रणयं दृष्ट्वा प्रोवाचोद्वद्धपूरुषः॥ ३६२ ॥ नाहमेतां दशां | दीनां कस्यापि हि निवेदये । तच्छ्रोता वेत्ति किं मत्तो यत् परित्राणमीहते १ ॥ ३६३ ।। परन्त्वन्यभवस्नेहानुबन्धादथवो तमात् । उपकारपरत्वात् ते पृच्छते कथयामि भोः ॥ ३६४ ॥ महासेनोऽस्मि काशीन्द्रचन्द्रशेखरनन्दनः । विद्याधर्याऽत्र पल्यङ्कादानीतः प्रियया युतः ।। ३६५ ॥ किमर्थमिति तेनोक्ते नरः प्राहात्र सम्प्रति । मन्मांसेन महाहोम सा करिष्यति खेचरी ॥ ३६६ ॥ कगता साधुना विद्याधरीति हरिणोदिते । स्नातुं गङ्गा नदी व्योम्ना जगामेत्यवदद् नरः ॥ ३६७ ॥ ततो दध्यौ नृपो हर्षाद् गत्वरैश्चेन्ममाङ्गकैः। विद्याधर्या भवेत् सिद्धिर्जीवितं चाऽस्य चारु तत् ॥ ३६८ ॥ तमुवाच हरिश्चन्द्रः प्रार्थये त्वां किमप्यहो ।। स पाहैवंविधावस्थं किं त्वं प्राथर्यसेत्र माम् ॥ ३६९ ॥ राज्ञोचे यदलं दातुं प्रार्थ्यसे त्वं तदेव हि । स प्राह तर्हि याचस्व यदभीष्टं नरोत्तम ! ॥ ३७० ॥ हरिः प्राह प्रयाहि त्वं स्वं राज्यं स्वीकुरु क्षणात् । यत् कार्य तत् करिष्यामि विद्याधर्याः स्ववर्मणा ।। ३७१ ॥ पुरुषः प्राह किं वे नात्मनीनमिदं खलु । अधमः कः | स्वयं स्वार्थे परप्राणान् व्ययिष्यते ॥ ३७२ ॥ किश्च स्वं मे यथाभीष्टं यथा मे मृत्युभीरुता । यथैषा दयिता मेऽस्ति तवाऽप्येवं तथाऽस्ति भोः! ॥ ३७३ ॥ तद् याहि त्वमतः स्थानादधुनष्यति खेचरी । तेनेत्युक्ते हरिश्चन्द्रः सदैन्यमिव तं
जगौ ॥ ३७४ ॥ मा मा मे प्रार्थनां व्यर्थी कुरुष्व पुरुषोत्तम ! । स्वेऽनाप्यहं महाकष्टान्मर्तुकामोऽस्मि तत् यदि ॥ ३७५ ॥ &ात्वादृशस्योपकृत्याऽथ प्रिये स्यां सफलस्तदा। उपकारः परो धर्म इत्याख्यान्ति बहुश्रुताः ॥ ३७६ ॥ न जातु जनि
प्येते द्वाविमौ पुरुषो भुवि । अर्थितो यः करोत्येव यश्च नार्थयते परम् ॥ ३७७ ॥ इत्येवं बहुशोऽभ्यर्थ्य स्वयमुन्मोच्य
रातम ! ॥ ३७७ ॥ हमाम् ॥ ३६९ ॥ राज्ञो
स्वयं स्वार्थे पराकारण्यामि विद्याधः
%
%
%*

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32