Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
धैर्य कस्य सुतव्यये । रोहिताश्वं हरिमोहादाश्लिष्यत् किल पूर्ववत् ॥ ४२८ ॥ सुतारां प्राह देवि ! त्वं किं रोदिषि तथा कथम् । वत्सो मां भाषते नैव भवत्या रोषितः किमु ? ॥ ४२९ ॥ किं त्वया मोदकं नास्मै दत्तः किं परिधापितः। नाऽद्य रत्नाङ्कितं हारं किं हस्ती नार्पितो मया ? ॥ ४३० ॥ क्षमस्व वत्सलो हि त्वं स्वेच्छया यत् तु रोचते । इति स्वं सान्त्वयन् पुत्र देव्याऽसौ परिदेवितः।। ४३१॥ किं न पश्यसि मृढ ! त्वं गतासुं तनयं निजम् । गतासुश्च कथं पश्येदाश्लिष्यनिगदेदथ ? ॥ ४३२ ॥ किमारब्धं त्वया सार्ध नार्या किं नैषि सत्वरम् ? । इत्युक्तः श्वपचेनाऽसौ भयाच्चैतन्यमासदत् ॥ ४३३ ॥ अज्ञासीच मृतं पुत्रं चेष्ट्याऽथाश्रुलोचनः । सुतारां पुत्रवृत्तान्तमप्राक्षीत् साऽप्यचीकथत् ॥ ४३४ ॥ अद्याऽयं प्रातरेवाऽगाः समित्पुष्पकृते वने । विप्रेण प्रेषितो मन्दभाग्यो दृष्टोऽहिना प्रिय ! ॥४३५।। विनाऽऽत्मीयान कोऽप्यस्य विषस्योत्तारणं व्यधात् । विना बन्धुं जगच्छून्यं जीवो धर्म विना यथा ।। ४३६ ॥ हरिश्चन्द्र स्ततो दथ्यौ धिग् मां व्यसनपातिनम् । एकत्र श्वपचः क्रुद्धोऽन्यत्र पुत्रव्ययक्लमः ॥४३७॥ प्रवासोऽरिपुरीवासो नीचदास्यं सुतव्ययम् । हरिश्चन्द्रोऽखिलं सोढा देवी त्वेकसुता हता
॥४३८॥ किश्च मे वक्ष्यतो हस्तौ पुत्रवस्त्राहृतौ कथम् ? । स्वाम्यादेशमकतुं च नैवोजस्वि मनो मम॥४३९।। अथवा पुत्रमृत्यौ | को मे विचारो यदस्म्यहम् । श्ववपचाधीनदेहस्तत् स यद् ब्रूते करोमि तत् ॥४४०॥ अन्यथा स्यां प्रतिज्ञातभ्रष्टः सत्त्वकलङ्कितः।
सबैकतानवृत्तीनां नाऽपत्याद्यनुरागिता ॥ ४४१॥ व्यापत्रस्य सुतस्याऽस्य न गृह्णाम्यम्बरं यदि । निर्वाहयामि नो | सन्धां लज्जते तरणिस्तदा ॥ ४४२ ।। इति सत्त्वानिलोद्धृताऽपत्यवन्धः स साचिकः । भूत्वा पराङ्मुखोऽशक्तो याचितुं स्फुटया गिरा ॥ ४३३ ॥ अर्पयाऽऽच्छादनमिति संज्ञया प्रतिपादयन् । हस्तं प्रसारयामास हरिश्चन्द्रः प्रियां प्रति

Page Navigation
1 ... 27 28 29 30 31 32