Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
विकत्थसे । इत्युक्ते मुनिना प्राह राजा मा स मुने ! कुपः ॥ २६३ ॥ चण्डालस्याऽपि कर्माऽहं कृत्वा दुष्करमप्यथ । दास्ये स्वर्णमिति क्षमापोक्तेऽभृद् रोमाञ्चितो मुनिः ।। २६४ ॥ ततः कौपीनवासोभृल्लघुपिङ्गकचोच्चयः। दृढयष्टिकरो वृद्धो निषादः कोऽपि चाऽगमत् ॥२६५॥ राजानं वीक्ष्य स प्रोचे रे ! त्वं कर्मकरोऽसि किम् ? करिष्यसि च मे कर्म तत् श्रुत्वाऽचिन्तयद् नृपः ॥ २६६ ॥ रविरस्तङ्गतो लोकः क्रायको नास्ति नो मुनिः। क्षमते तनिषादस्यापि कुर्वे कर्म सम्प्रति ॥ २६७ ॥ करिष्ये कर्म तेऽवश्यं राज्ञेत्युक्तेऽथ सोऽवदत् । किं किं कर्ताऽसि मे कर्म राजाऽऽदिशसीह यत् ॥ २६८ ॥ रक्षितव्यं श्मशानं च लातव्यं मृतकाम्बरम् । अर्धदग्धानि काष्ठानि ग्राह्याणि च चितिचयात् ॥ २६९ ॥ यत् तत्रोत्पद्यते तस्याधं हि गृह्णाति भूपतिः। अन्यस्यार्धस्य भागौ द्वौ ममैकस्ते तु दास्यते ॥२७०॥ राजाऽऽदिशति यत् किश्चित् तच्च कार्य त्वया सदा । गङ्गासन्नश्मशानेशः कालदण्डाभिधोऽस्म्यहम् ॥ २७१ ।। इति श्रुत्वानृपः साह तं त्वदाज्ञाकृदस्म्यहम् । यदत्र मां प्रति स्यात् तद् | दातव्यं मुनये खलु ।। २७२ ।। अपवार्य मुनिः प्रोचे नमस्ते सत्वशालिने । नमस्ते सत्यसन्धाय नमस्ते धैर्यसद्मने ।। २७३ ।। कालदण्डोऽपि तद्वाचं प्रपन्नः साक्षिणं मुनिम् । कृत्वा सह नृपेणासौ श्मशानमगमद् निजम् ।। २७४ ॥ इतश्च पुर्यामेतस्यामकरसादपि देहिनाम् । जीवितव्यं हरन् मृत्युरुपतस्थे खलो यथा ।। २७५ ॥ ततश्च परितः प्रोद्यदाक्रन्दध्वनिभिर्जितः । निलीयाऽस्थादिव क्वापि नगरे मङ्गलध्वनिः ॥ २७६ ।। मृत्योर्भीता जना रक्षां विदधत्यात्मनो यथा । तथा प्रेरितवन्मूत्युस्तान् गृह्णाति सहस्रशः ॥२७७॥ श्रुत्वाऽथ दुःसहलोकाऽऽक्रन्दं मरण पुरे। आह्वत् सत्यवसुं भूपो मन्त्रिणं चन्द्रशेखरः ।। २७८ ॥ राजादेशात् समायान्तं मन्त्रिणं कोऽपि पूरुषः । अन्तरा मिलितोऽनंसीत् कीरपञ्जरपाणिकः ॥२७९ ॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32