Book Title: Harischandra Kathanakam Author(s): Labdhisuri Jain Granthmala Publisher: Labdhisuri Jain Granthmala View full book textPage 7
________________ स्मत्प्राणप्रिया खलु ।। ६१ ।। विना सधर्मचारिण्या कुतो मे तपसां विधिः । तपोविधिं विना मे स्याद् ऋषित्वमनघं नहि ॥ ६२ ॥ राजन्निक्ष्वाकुराजेन्द्र ! कौतस्त्योऽयं तपस्विनाम् । इत्थमाकस्मिकः शोकशङ्कस्त्वय्यपि भूपतौ १ ॥ ६३ ॥ ततः कुतोऽपि तं ज्ञात्वा साधुवाधाकरं परम् । श्वपाकं शाधि येन त्वं लोकपालोऽसि पञ्चमः ॥ ६४ ॥ वञ्चना त्वाह मां तात ! चितामारोढुमादिश । किं न वेत्सि ममैण्या हि मरणं क्रकचायते १ ॥ ६५ ॥ सविषादं नृपः प्रोचे मुने ! कुर्वेऽहमत्र किम् । परेषां दण्डमाधातुमलमेषोऽस्मि नात्मनः १ ॥ ६६ ॥ ससंरम्भं च सौत्सुक्यं मुनिः प्रोवाच नन्वहो १ । इयता स्यात् किमुक्तं यद् मया व्यापादिता मृगी १ ||६७ || पश्चात्तापात् स्वमात्मानं प्रणिन्दति महीपतौ । पिधाय वल्कलेनास्यं पूच्चक्रेऽथ स मायिकः || ६८ || ऊचे च कुपितो भूपमाः पाप ! वहसि ध्रुवम् । कोदण्ड-शरधी हन्तुं ध्यानलीनांस्तपस्विनः १ ॥ ६९ ॥ निपत्य पादयो राजा विनयाद् मुनिमत्रवीत् । तमेकमपराधं मे क्षमस्व त्वं क्षमानिधे ! ॥ ७० ॥ मुनिः पराङ्मुखो भूत्वा चुक्रोश नृपमुच्चकैः । भरतान्वयचन्द्राङ्क ! व्रज ब्रज ममाश्रमात् ॥ ७१ ॥ युष्मादृशां निर्घृणानां श्रुता वागपि पाप्मने । किं पुनः कर्मचण्डाल ! वाचाल ! सङ्गमस्त्वया ॥ ७२ ॥ राजा सविनयं प्राह मुने ! ब्रूहि करोमि किम् । विशाम्यग्नि, त्यजामि क्ष्मां, चरामि व्रतमेव वा ॥ ७३ ॥ सकोपं मुनिरप्यूचेऽद्यापि श्रावयसे गिरम् । मायाविन् ! हरिणीभ्रूणघातपातकपङ्किलाम् १ ।। ७४ ॥ ततोऽङ्गारमुखोऽवादीत् प्रसादं ! कुरु मा रुपः । तपस्तेजोनिधे ! नायमपमानं नृपोऽर्हति ॥ ७५ ॥ किन्तु दुष्कर्मणोऽमुष्य पवित्रीकारकारणम् । शास्त्रानुपाति यत् किश्चित् तदेवाऽऽशु समादिश ।। ७६ ।। मुनिरूचेऽङ्गारमुख ! शुद्धिरस्य तदा भवेत् । सर्वस्वं यद्यसौ दत्ते दानं ह्यघनिवृत्तये ॥ ७७ ॥ सोच्छ्वासं नृपतिः प्रोचे प्रसीद भगवन् ! मयि । सर्वस्वं मे गृहाण त्वं विलयंPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32