Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६ )
"
साहाय्यं सर्वथा कार्य, सर्वदा सर्वशक्तितः यादृशे तादृशे जैने, धर्मश्रद्धायुते सदा; भक्तिभावः शुभो धार्यो, जैनैरुत्साह पूर्वकम् ३५ धर्मार्थं सर्ववस्तूनां त्यागः कार्यः सुधार्मिकैः धर्मार्थमर्पण कार्य, देहसत्ताधनादीनाम् . धर्मस्य सत्यसम्बन्धः, धार्यो जैनैः सुप्रीतितः, धर्म एव परं तवं धर्मार्थं सर्वमृत्सृजेत् . चतुर्वर्णस्य सङ्घस्य, प्रगत्यर्थं धनादिकम्, देयं जैनैः परप्रीत्या, दानं स्वर्गादिकारकम् . जैनाचार्यादिकं मृष्ट्वा, आज्ञां संमान्य सूरीणाम्, दानं देयं सुक्षेत्रेषु, साध्वादिषु विवेकतः गुर्वाज्ञां भक्तिभावेन, संगृह्य धर्मकर्मसु, वर्तितव्यं प्रयत्नेन, जैनशासनदृद्धये. सुरेराजैव धर्मो वै, तीर्थेशाविरहे स्फुटम्, वर्तितव्यमतो जैनैः, सूरेरादेशपूर्वकम् .
३८
For Private and Personal Use Only
·
३४
३६
३७
३९
४०
४१

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621