________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६ )
"
साहाय्यं सर्वथा कार्य, सर्वदा सर्वशक्तितः यादृशे तादृशे जैने, धर्मश्रद्धायुते सदा; भक्तिभावः शुभो धार्यो, जैनैरुत्साह पूर्वकम् ३५ धर्मार्थं सर्ववस्तूनां त्यागः कार्यः सुधार्मिकैः धर्मार्थमर्पण कार्य, देहसत्ताधनादीनाम् . धर्मस्य सत्यसम्बन्धः, धार्यो जैनैः सुप्रीतितः, धर्म एव परं तवं धर्मार्थं सर्वमृत्सृजेत् . चतुर्वर्णस्य सङ्घस्य, प्रगत्यर्थं धनादिकम्, देयं जैनैः परप्रीत्या, दानं स्वर्गादिकारकम् . जैनाचार्यादिकं मृष्ट्वा, आज्ञां संमान्य सूरीणाम्, दानं देयं सुक्षेत्रेषु, साध्वादिषु विवेकतः गुर्वाज्ञां भक्तिभावेन, संगृह्य धर्मकर्मसु, वर्तितव्यं प्रयत्नेन, जैनशासनदृद्धये. सुरेराजैव धर्मो वै, तीर्थेशाविरहे स्फुटम्, वर्तितव्यमतो जैनैः, सूरेरादेशपूर्वकम् .
३८
For Private and Personal Use Only
·
३४
३६
३७
३९
४०
४१