Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 606
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोहेक्लेिशयुद्धादि, त्यक्तव्यं च परस्परम् ॥१८॥ जैन नान् समालोक्य, सन्मानं च परस्परम् । कर्तव्यं प्रेमतः पूर्ण, सम्यक्त्वादिप्रकाशकम् ॥१८४॥ नैर्बल्यं नाईतै (य, कायादीनां कदाचन । खाधिकारेण कर्माणि, कर्तव्यानि विवेकतः॥१८५।। शक्तिवर्धककर्माणि, व्यायामादीनि यत्नतः । शुभोत्साहन कार्याणि, जैनधर्मादिरक्षकैः ॥ १८६ ॥ साधूनामन्नपानाचै-भक्तिः कार्या च प्रत्यहम् । सूरिभिः साधुभिः सम्यग, जैनधर्मः प्रवर्धते ॥१८७॥ सूरिवाचकसाधूना, प्रकृयथै विशेषतः । देशकालानुसारेण, कर्म सेव्यं व्यवस्थया ॥१८८।। धर्माभिमानवृद्ध्यर्थ, साधर्मिकमवृद्धये । विवेकेन सदा कार्य, कर्म शक्तिप्रदं ध्रुवम् ॥१८९॥ महासंघवलेनैव, सम्पति जैनवृद्धये । यद् यद् योग्यं तु तत् कार्य, धर्मशक्तिप्रभावकैः१९० For Private and Personal Use Only

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621