Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८) कर्तव्या सर्वसधैर्हि, जैनशासनवृद्धये ॥१९८॥ ध्यातारः सूरिमन्त्रस्य, सूरयो धर्मबोधकाः। जगदुद्धारशक्ताः स्युः, सर्वसिद्धान्तपारगाः ॥१९९।। जैनधर्मप्रवृद्ध्यर्थ, सर्वस्वार्पणकारकाः। . सूरयः सर्वसङधेन, मान्याः पूज्याः श्च हर्षतः॥२८॥ क्षेत्रकालोपयोगेन, धर्मोद्योतकसूरिभिः । वर्तितव्यं प्रगत्यर्थ, धर्मप्राणप्रजीवकैः ॥२०॥ मारवाचकसाधूनां, साध्वीनां च विशेषतः । अभ्यासार्थ च साहाय्यं, देयं जैनैः स्वशक्तितः२०२ नासां विना यथा वक्त्रं, विना वारि यथा नदी । जैनधर्मस्तथा ज्ञेयो, भूतले मूरिमन्तरा ॥२०३॥ जैनाचार्यसदाझैव, धर्मोऽस्ति भुवनत्रये । जैनमत्वैवमाज्ञानां, हादै सेव्यं प्रयत्नतः ॥२०४॥ सूरीणां शरणं काय, जैनधर्मस्य हेतवे । सूरि विनान धर्मस्य, शास्ता कोऽपि जगत्रये ॥२०५।। स्थातव्यं न विना सूरि, गच्छे संघे कदाचन ।
For Private and Personal Use Only

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621