Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मरिसंयतश्रादानां, वैयावत्यं मकीर्तितम् । तारतम्यविशेषेण, देशकालाधपेक्षया ॥२३७॥ शासनोद्योतकर्माणि, संधैः सेव्यानि भक्तितः क्रियाज्ञाननयायैश्च, देशकालानुवर्तिभिः ॥२३८॥ उत्सर्गमपवादं हि, धर्म द्रव्यादितः खलु । जानन्ति ज्ञानतः सम्यक्, ते नराधमकारकाः॥२३९॥ श्रीचतुर्विधसंघस्य, नैक्यं ताज्यं कदाचन ॥ क्लेशादिकं न कर्तव्यं, नानागच्छमतान्ध्यतः ॥२४०॥ संघस्यैक्यं विभेद्यं न, गच्छभेदकदाग्रहैः। तीर्थस्वरूपसंघो हि, पूज्य सेव्यश्च भावतः ॥२४१॥ श्रीचतुर्विधसंघस्य, सेवा गंगोदकोपमम् । पापपंकविनाशाय, कर्तव्या पूर्णभावतः ॥२४॥ अक्षय्यं च फलं यस्या, जन्ममृत्युविनाशिनी संघसेवा शुभाकार्या, सर्वसौख्यपदायिनी ॥२४॥ संघसेवाधुना कार्या, शासनोयोतकारिका ।
For Private and Personal Use Only

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621