Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४) यधितव्यं विशेषेण, जैनैहि धर्मरक्षकम् ॥१६८॥ नैनाना पूर्णसंरक्षा, स्वर्गसिद्धिप्रदायिका । गुर्वाज्ञा मस्तके धृत्वा, कर्तव्याधर्मरागिभिः॥१६९॥ यत् तत् कर्म प्रकर्तव्यं, जैनधर्मप्रवर्धकम् । जैनेन्द्र हृदि संधाय, भक्तैश्च सर्वसूरिभिः ॥१७० संत्याज्य हानिकर्तृणि, कर्माणि दीर्घदृष्टितः । संमिस्य सर्वसङ्घहि, सेवा कार्या बलपदा ॥१७१।। जैनसङ्ख्यामवृद्धयर्थे, देशकालानुसारतः । धर्मोद्धाराय जैनाना-माझाः कुर्वन्ति सूरयः ॥१७२॥ जिनेन्द्राज्ञासमा मान्या, आचार्याशाच सर्वदा । सम्पति वीरतीर्थस्य, वर्धकाः सूरयो मताः ॥१७३॥ देशकालानुसारेण, जैनसंख्यामवर्धकाः । जैनाचार्याः शुभाःसेव्या, धृत्वाऽऽज्ञां निजमस्तके १७४ यानि तान्यपि कर्माणि, कर्तव्यानि विशेषतः । जैनधर्मस्य रक्षार्थ, नैनैस्यं विधाय वै ॥१७५।।
For Private and Personal Use Only

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621