Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 592
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) क्रियते तन केनापि, सर्वज्ञेन प्रवेदितम् ॥७९॥ मेरुसर्षपवद् बोध्य-मन्तरं साधुश्राद्धयोः।। सम्मति साधुसङ्घस्य, रक्षणे धर्मरक्षणम् ॥८॥ क्षेत्रस्य जैनधर्मस्य, रक्षका: साधवः स्फुटम् ।। साधुसङ्घ विना नाशो, जैनधर्मस्य जायते ॥८॥ भक्तिर्गौतमवत् श्रेष्ठा, कर्तव्या पूर्णभावतः । नास्तिवं न कदा कार्य, साधुसङ्केषु सर्वथा ॥८२॥ पूर्णश्रद्धायुता भक्तिः, सदा फलति जन्मिनाम् । दोषदृष्टिं परित्यज्य, कर्तव्यं साधुसेवनम् ॥३॥ मतक्लेशं कदा दृष्ट्वा, साधूनां च परस्परम् । अश्रद्धा चारुचि नैव, कर्तव्या श्रावकैः कदा ।।८४॥ श्रद्धाभ्रष्टे महापापं, मिथ्यात्वस्य प्रवर्धनम् । मुक्ति नैव भवत्येवं, ज्ञात्वाधार्या रुचिः सदा ॥८५|| धर्मकर्मप्रकुर्वाणा, जीवद्वेदाच साधवः । सर्व समये मोक्षार्थ, सेव्या हि साधवस्तदा ॥८६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621