Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 595
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५) नव्यजैनाः प्रबोधेन, कर्तव्या जैनसाधुभिः । प्रामायं नैव कर्तव्य-मन्यधर्मिप्रबोधने ॥१०२॥ सम्यग्दर्शनदानार्थ, मिथ्यात्विना प्रबोधनम् ।। कर्तव्यं सर्वनै नैर्हि, सम्पति सर्वयुक्तिभिः ॥ १०३॥ दौर्बल्यं न की सेव्य, जैनैर्धर्मप्रचारणे । सत्यां शक्तौ प्रमादेन, कर्मवन्धो भवेद् ध्रुवम् ॥१०४॥ बोदव्याः स्वजना जैनैः, कोटियुक्तिप्रयुक्तिभिः । तत्र मौढ्यं न कर्तव्यं, स्वकीयजातिबोधने ॥१०५॥ मन्त्रतन्त्रप्रभावण, जैनाः स्युरन्यजातयः । यादृक् तादृगुपायैश्व, कर्तव्यं तद्धि सम्पति ॥१०६॥ अन्यलोकमबोधार्थ, व्यापृतव्याः स्वशक्तयः । कर्तव्यं तद्धि जैनान्म, पूर्णधर्मानुरागिगाम् ॥१०७॥ कोट्युद्धारफलं चैव, शत्रुञ्जयस्य यद् भवेत् । तत् फलं नव्यजने च, कृते सञ्जायते ध्रुवम् ॥१०८॥ पुण्यानुबन्धिपुण्यं च, सम्यग्बोधे कृते सति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621