Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १३ )
Acharya Shri Kailassagarsuri Gyanmandir
नास्तिकैः साधुखण्डनम् ।
॥८७॥
॥८९॥
नास्तिक शिक्षणाभ्यासात्, क्रियते धर्मनाशार्थं, रोद्धव्या सङ्घशक्तितः प्राणनष्टे यथा जीवः, शरीरे नैव तिष्ठति । साधुसंघ तथा नष्टे, धर्मो नश्यति तत्क्षणम् ॥ ८८ ॥ hat सर्वकारेण, संरक्ष्याः साधवः सदा । सूरीणामाज्ञया नित्यं, वर्तितव्यं विशेषतः नास्तिकानां कुतर्कैच, श्राद्धैः कार्यो नहि भ्रमः । सर्वशङ्कापनोदाय, सेवनीयाश्च सूरयः तीर्थेशसूरिसाधूनां, जैनधर्मस्य धर्मिभिः । श्रोतव्या न कदा निन्दा, प्राणैः कण्ठगतैरपि ॥ ९१ ॥ सह्या नैव कदा जैनै- जैनसङ्घस्य हेलना । स्वात्मसङ्घबलेनैव, हर्तव्यं हेलनादिकम् साध्वीनां हेलनानिन्दे, श्रोतव्ये न कदापि वै । सङ्घशक्त्या हि सङ्केन, रोद्धव्या धर्मघातकाः ॥१३॥ जैनैः परस्परं देयं, साहाय्यं स्वीयशक्तितः ।
॥९०॥
॥९२॥
For Private and Personal Use Only

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621