________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १३ )
Acharya Shri Kailassagarsuri Gyanmandir
नास्तिकैः साधुखण्डनम् ।
॥८७॥
॥८९॥
नास्तिक शिक्षणाभ्यासात्, क्रियते धर्मनाशार्थं, रोद्धव्या सङ्घशक्तितः प्राणनष्टे यथा जीवः, शरीरे नैव तिष्ठति । साधुसंघ तथा नष्टे, धर्मो नश्यति तत्क्षणम् ॥ ८८ ॥ hat सर्वकारेण, संरक्ष्याः साधवः सदा । सूरीणामाज्ञया नित्यं, वर्तितव्यं विशेषतः नास्तिकानां कुतर्कैच, श्राद्धैः कार्यो नहि भ्रमः । सर्वशङ्कापनोदाय, सेवनीयाश्च सूरयः तीर्थेशसूरिसाधूनां, जैनधर्मस्य धर्मिभिः । श्रोतव्या न कदा निन्दा, प्राणैः कण्ठगतैरपि ॥ ९१ ॥ सह्या नैव कदा जैनै- जैनसङ्घस्य हेलना । स्वात्मसङ्घबलेनैव, हर्तव्यं हेलनादिकम् साध्वीनां हेलनानिन्दे, श्रोतव्ये न कदापि वै । सङ्घशक्त्या हि सङ्केन, रोद्धव्या धर्मघातकाः ॥१३॥ जैनैः परस्परं देयं, साहाय्यं स्वीयशक्तितः ।
॥९०॥
॥९२॥
For Private and Personal Use Only