Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सरिवाचक साधूनां, वैयाकृत्यं मुखपदम् । कर्तव्यं पूर्णप्रीत्या तद्, जैनधर्मप्रभावकम् ॥११७॥ वैयावृत्यकरा जैना, जायन्ते नैव दु:खिनः प्रत्यक्षं दृश्यते ऽत्रैव, धनादयाः शान्तिधारकाः॥११८॥ वैयावृत्यं हि कर्तव्यं, सर्वधर्मशिरोमणिः । वैयावत्येन यल्लभ्यं, तदन्यै नैव लभ्यते ॥११९॥ वैयावत्यैः प्रसन्नाः स्युः, मुरिवाचकसाधवः स्वनाभेराशिसस्तूणे, वरदा देहिनां ध्रुषम् ॥१२०॥ वैयाकृत्यं फलत्येव, ग्लानानां सूरियोगिनाम् । अतो जैनैर्महापीत्या, वर्तितव्यं प्रयत्नतः ॥१२॥ वैयावृत्यं ध्रुवं सेव्य-मवधूतस्य सद्गुरोः। शीघ्र फलपदं बोध्यं, जैनधर्मप्रभावकम् ॥१२२॥ सरिवाचकमणा, जैनधर्मप्रभावकाः । पैयावत्येन ते सेव्याः , कृत्वा सर्व समर्पणम् ॥१२॥ येन केन प्रकारेण, प्रसन्नः सद्गुरुभवेत् ।
For Private and Personal Use Only

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621