Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 599
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६ ) ॥१३१॥ ॥१३३॥ ॥१३४॥ सर्वधर्मसमावेशः, ज्ञात्वा श्रद्धां समाचर सर्वदर्शनतश्वाना-मङ्गीकारो स्वपेक्षया । नयैर्भवति तद् विश्वे, जयताज्जैनशासनम् ॥ १३२ ॥ | प्रतिवर्ष शुभ कार्य महासङ्घस्य मेलनम् । तीर्थे पर्वदिने जैन - जैनधर्मप्रचारकम् सुधाराः सूरिभिः कार्या, जैनागमाऽविरोधतः । जैनधर्मप्रचाराय दातव्या धर्मदेशना मुनीनां च गृहस्थाना-मुन्नतिकारका शुभाः । आहतव्याः सुधारास्ते, जैनाचार्यप्रदर्शिताः ॥ १३५ ॥ जैनधर्मस्य व्याख्यानं, प्रत्यहं सूरिसाधुभिः । कर्तव्यं पूर्णभावेन, जैनवृद्धिकरं शुभम् प्रतिदेशं महातीर्थे, तत्रत्यजैन धर्मिभिः । चतुर्विधस्य सङ्घस्य, कर्तव्यं सत्यमेलनम् ॥ १३७॥ जैनधर्मस्य सिद्धान्ता, चर्चितव्या हि सूरिभिः । सर्ववर्णनवार्य कर्तव्या सुष्ठु योजना || १३८ || ॥१३६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621