Book Title: Gatchmat Prabandh Jain Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 594
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४) स्वधर्मिप्रेमलीनश्च, विद्यासत्ताधनादिभिः ॥ ९३ ॥ चतुर्विधस्य सङ्घस्य, वृद्ध्यर्थं सम्पति ध्रुवम् ।। दानादिकं सदा देयं, जैनधर्माभिमानिभिः ॥ ९४ ॥ जैनहानिकरास्त्याज्या, जैनै हि दुष्टरीतयः । तत्रालस्यं न कर्तव्यं, कर्तव्या नैव मूढता ॥ ९५ ॥ अन्यधर्मीयजातीनां, स्पर्धासु सम्प्रति ध्रुवम् । पतितव्यं न पश्चाद्वै, धर्मसङ्घाभिमानिमिः ॥९७ ॥ अन्यधर्मीयजातीनां, समाजैः सह सम्मति । स्पर्धायां जैनसङ्घन, वर्तितव्यं विशेषतः ॥९८ ॥ जैनजातिप्रगत्यर्थ-मैक्यं सर्वार्थसाधकम् । स्वीकर्तव्यं सदा जनै-स्त्यक्त्वा द्वेषादिकं द्रुतम् ।।१९।। उन्नतिकारिका या या, अन्यधर्मिषु रीतयः । स्वीकर्तव्याश्वता जैन-रपेक्षातो व्यवस्यया ॥१००।। जैनसम्यगदृशां चैत्र, सम्यगरूपेण भासनम् । भवति सर्वधर्माणां, प्रवृत्तीनां तथा स्मृतम् ॥१०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621