Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras
View full book text
________________
अदादिप्रकरणम् ।
ख्याधातुः सार्वधातुकमात्रविषय इति - अत्र प्रमाणमाह - (सस्थानत्वं नमः ख्यात्रे ) इति वार्तिकम् । नमः ख्यात्रे इत्यत्र सस्थानत्वं वक्तव्यम् । अन्यथा 'शर्परे विसर्जनीय' इत्यनेन विसर्गः स्यादिति तदभिप्रायः । आर्द्धधातुकेऽप्यस्य प्रयोगे कृदन्तेSस्मिन्परे 'शर्परे विसर्जनीय' इत्यस्याऽप्रवृत्या 'कुप्वोरिति जिह्वामूलीयो दुर्वार एव स्यात् । कुण्वोरित्यस्य 'विसर्जनीयस्य स ' इत्यस्यापवादत्वमजानतो वार्त्तिककृत उक्तिरिति न वाच्यम् । ख्याञादेशस्य ख्शादित्वप्रयोजनगणनावसरे एव तदुक्तेरिति । सं. ख्यातीति प्रयोगस्तु नास्त्येव । संख्येति प्रयोगस्तु न्यासकृन्मते ख्याजा देशस्येति बोध्यमिति ॥
९९
चर्करीतं चेति-चर्करीतमिति यङ्लुकः संज्ञा, तेन सामर्थ्यात्तदन्तग्रहणम् । श्र दादाविति । तेन यङ्लुगन्ताच्छवेव नतु तत्तद्गणप्रयुक्तः श्यनादिः । शपोलुक्च, परस्मै. पदिन उपक्रम्य पाठादस्य परस्मैपदित्वमेवेति ।
इत्यादिप्रकरणम् ॥
अथ तिङन्ते जुहोत्यादिप्रकरणम् ।
ननु आलोपस्य स्थानिवत्वाज्झषन्तत्वाऽभावेन धत्त इत्यादावपि भष्भावो न स्यादत आह-वचनसामर्थ्यादालोपस्य न स्थानिवत्वमिति । अन्यथोपायसद्भावाद्वचनसामथ्यकल्पनं न युक्तमित्याह - वस्तुतस्तु पूर्वत्रासिद्धे नस्थानिवदिति । एवञ्च वामनादीनां वचनसामर्थ्याश्रयणं व्यर्थमेवेति भावः ॥
ननु 'विज इडि' ति सूत्रे सामान्यतो विजधातोरुपादानादर्थनिर्देशाभावाच्चैतद्गुणप ठितस्यापि धातोस्तत्र ग्रहणात्ततः परस्येटो ङित्वविधानाल्लुडादौ गुणनिषेधः स्यादत आह - श्रोविजोत्यस्यैव तत्र ग्रहणादिति । व्याख्यानात्तौदादिकस्य राधादिकस्यैव च ग्रहणान्नेह काप्यनुपपत्तिरिति भावः ॥
ऐय इति - ऋधातोर्लङि द्वित्वेऽभ्यासस्येत्ये इयङि उत्तरखण्डे गुणे स्परत्वे हल्ब्यादिलोपे विसगँ आदि वृद्धौ रूपम् | लावस्थायामडिति पक्षेऽपि 'बहुलं छन्दस्यमाङि सूत्रे बहुलग्रदणात्तदुत्तरमन्त्राऽऽट् 'बहुलं छन्दसी' त्येव सिद्धे 'अतिपिपत्यश्चे' त्य त्रार्त्तिग्रहणज्ञापकेन लोके प्रयोगेऽपि छान्दसप्रकरणे पाठात्क्वचिदेव लोके साधुत्वमिति बोध्यम् ।
इति जुहोत्यादिप्रकरणम् ॥
अथ तिङन्ते दिवादिप्रकरणम् ।
ननु सुधातोर्लिटि तत्स्थाने यासि तस्य से द्वित्वे उवङि सुषुव से इति स्थितौ 'स्वरति सूति' इत्यनेन प्राप्तस्य वैकल्पिकेडागमस्य पुरस्तात्प्रतिषेधारम्भसामर्थ्यात् युकः किती' ति निषेधेन क्रादिनियमादिटि सुपुविषे इत्यादि सिद्ध
मिति भावः ॥
Aho! Shrutgyanam

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280