Book Title: Epigraphia Indica Vol 04
Author(s): E Hultzsch
Publisher: Archaeological Survey of India

Previous | Next

Page 383
________________ EPIGRAPHIA INDICA. [VoL. IV. पौरः बौरमौविधासमुकरी रियायामचीसवासविधुतुदः सितममःचाभिवी पनः । दचा शासनपत्रिका वसुमतौरचाविधौ भुना ही दिग्विजयो कुमारनिरिभूभर्तुः समभवे । [२] जयति महिमा बोकातीवः कुमारगिरिप्रभीः सदसि बकुमादेवी पख विवा सदृशी प्रिया । नवमभिनयं नायाांना वनीवि सावधा वितरति गहननर्षिनवाब साचनः । [१] राजवेशाभुजंगः बौकुमारगिरिम्पतिः ।। शनो बाटयवेमस्य प्रमल्मा तत्र इतिका । [४] पादारविन्दात्परम पुसी वर्षचतुर्थीजनि विग्यात् । पुनाति नित्यं भुवनानि सिन्धुः पुचः प्रमाः साना यदीया । [१] बीखिनुदिनी महोयसि मनोब अगत्यावने धौरीदात्तगुणीतरी परिष चौकाटयाथ्यो नपः । दानचाचपरष येन विदई मूर्दवसवर्ष मूयिहः परिपन्धिपार्थिवजवण्याविन वर्धमः । [] ववादभूदविसकर्मविदा परसी मारक्षमाधिपतिरतिमप्रभावः । चन्यानपात्र नृपवीनभिरूपमुखवंद्रे स्वयं यमजमिन्दुमवीष कोर्तिः । [..] नस्थाता तनयो समयविनवी विख्यावदीविक्रमी वाटचीचिपतिष मारनृपतिः कानो नितानीजसा । लोकोर्विवसुंधराभिरभनसौभाग्यमाद्यस्तयोः कौसत्यादिवधूवमर्दशरणः शोभा प्रपद यथा । [] असहायमूर इति काटयप्रभु प्रवदन्ति मारपतसनूभवम् । भुवनादिदुर्गमयसाहसन यी बखदुर्गमाविषदः प्रास्यते । [] पृथ्वी प्रामाणसाशकार विदधे माद्रिदानानि यः सीपानापतिमातवान विषमे पाताळगशापरी । दोहानामुपयम्ब तस्य तनया मममीः वाटयः पुषं पौरमलच रामसदृशं वैर्म पिस्त्यै भुवः । [...] गुचानां पुथाना वसतिरनपीवधिविपते: वसा श्रौदीडाबा समभवदुमाया: प्रतिनिधिः । पिता भूभन्नाथः पतिरपि मायः प्रियसती मासेमी बखाः खयमय बदायवि बषिता । [1]

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458