Book Title: Dipalikakalp
Author(s): Jinsundarsuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 10
________________ दिपालिका कल्पे न ॥५॥ भविष्यमा थनारा श्रीतीर्थक-जीवोना मतान्तरो अने सा क्षीपाठ. 555559655HSHRESE6553Hएन ભવિષ્યમાં થનાર તીર્થંકર-જવો સંબન્ધી-શ્રીસમવાયાંગસૂત્રના મૂલમાં આમ સામાન્યથી તીર્થંકર છવોની સંખ્યા ગણતાં ૨૫ થાય છે, અને ER શ્રીજૈનધર્મપ્રસારક સભાના તરફથી બહાર પડેલ શ્રીસમવાયાંગસૂત્ર-મૂલ અને ટીકાના ભાષાંતરનાં મૂલમાં ૨૫ તીર્થકર છવોના નામનિર્દેશ છે, જ્યારે | भाषांतरना भूखार्थभा-२०मा तीर्थ७२-७१ “कृष्ण-द्वीपायन २०" मेगा बभने २३ भां “रुभूत २३" QE1 बयोवीशनो मेख रेख छे. શ્રીસમવાયાંગસૂત્રનો મૂલ પાઠ, સૂત્ર-૧૫૯ મૂલ–ગાથા. તથા ભાષાન્તરના મૂલમાં, આ પ્રમાણે છે. સાક્ષી પાક "एएसि गं चउव्वीसाए तिस्थकराणं पुन्वभविया चउवीर्स नामधेजा भविस्संति, तंजहा सेणिय सुपास उदए पोटिल अणणार तह दृढाऊ य । कत्तिय संखे य तहा नंद सुनंदे य सतए य ॥ ७॥ बोद्धव्या देवई य सच्चइ तह वासुदेव बलदेवे । रोहिणी सुलसा चेव तत्तो खलु रेवई चेवर ॥ ७८॥ ततो हवइ सयाली बोद्धब्वे खलु तहा भयाली य । दीवायणे य कण्हे तत्तो खलु नारए चेव ॥ ७९ ॥ अंबड दारुमडे व साईबुद्धे य होइ | बोजुब्वे । भावी तीस्थगराणं णामाई पुज्वमवियाई ॥ ८०॥" હવે ભાવલોકપ્રકાશચન્થમાં શ્રી સમવાયાંગસૂત્રનો ઉદ્ધત સાક્ષીપાઠમાં ૨૦ અને ૨૧ માં દ્વીપાયન અને કૃષ્ણ બે જુદા લીધા છે, અને ૨૩ માં દારૂમડ શબ્દ નથી અને ૨૪ નો મેલ કરેલ છે. સાક્ષીપાઠ___"सेणिम १ सुपास २ उदए ३ पोट्टिल भणगार ४ तह दढाऊ ५ भ । कत्तिा ६ संखे अ ७ तहा नंद ८ सुनंदे ९ अ सयए म १० ॥१॥ बोद्धव्वा देवई चेव , सच्चइ १२ तह वासुदेव १३ बलदेवे १४ । रोहिणी १५ सुलसा १६ चेव तत्तो खलु रेवती १७ चेव ॥ २॥ तत्तो हवइ सयाली १८ बोद्धग्वे खलु तहा भयाली य १९ दीवायणे अ २० कण्हो २१ तत्तो खलु लारए चेव २२ ॥३॥ अंबडे अ २३ तहा साईबुद्धे (चरमे) अ २४ होइ बोद्धब्वे । उस्सप्पिणि आगमेस्साए तित्थयराणं तु पुन्वभवा ॥ ४॥" इति, प्रवचनसारोद्धारेऽप्येवं रश्यते, किं चात्र वासुदेवजीवस्त्रयोदशजिनः प्रोक्तः, अंतकृत्सूत्रे तु द्वादशस्तदुक्तं-"आगमेस्साए उस्सप्पिणीए पुंडेसु जणवएसु सतदुवारे नयरे बारसमो अममो णाम अरहा भविस्सइ" ति, अत्र द्वादशतीर्थकरोत्पत्तिः साधिकषोडशाब्धिव्यतिक्रमे स्यात्, विमलजिनस्थानीयत्वात्तस्य, ईयांश्च कालो नारक भवाद्यैश्चतुर्मिर्भवैः पूर्वोक्तः सुपूरः स्यात्, त्रयोदशजिनस्तु वासुपूज्यस्थानीयः, तदुत्पत्तिस्तु साधिकषट्चत्वारिंशदब्धिव्यतिक्रम, तावान् कालस्तु पूर्वोक्तर्मवैर्दुप्पूरो वासुदेवजीवस्येति ध्येयं ॥ अत्र चैतेषां पक्षाणां बिसंवादे बहुश्रुताः सर्वविदो वा प्रमाणमिति ज्ञेयम् ॥ ये च नोक्ता व्यतिकरा जिनानां भाविनामिह । केचित्तेऽत्यन्तविदिताः केचिच्चाविदिता इति ॥ ६॥" 55-55-55-55-555जनजा ॥५॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56