Book Title: Dipalikakalp
Author(s): Jinsundarsuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
RRR
इत्यादिश्य प्रबोधार्थ प्राहिणोत् देवशर्मणः । गौतमं निकटग्रामे प्रेमबन्धच्छिदे जिनः ॥ ३५२ ॥ समस्तपूर्ववेतॄणां स्वामिनत्रिशती ३०० तदा । अवधिज्ञानिनश्वासं त्रयोदशशतीमिताः १३०० ।। ३५३ ।। सप्तशती ७०० वैक्रियाणां तथा केवलिनामभूत् ७०० । विपुलानां पंचशती ५०० वादीनां च चतुश्शती ४०० ॥ ३५४ ॥ अनुत्तरोपपातिना - मष्टशत्यभवत्तथा ८०० । | एवं समस्तसाध्वादि - युतः षष्ठतपाः प्रभुः || ३५५ ॥ त्रिंशत्समा गृहे चास्थात् सार्द्धद्वादशसंयतः । ज्ञानी त्रिंशत्तमोऽर्द्धनाः द्वासप्ततिशरद्वयाः ॥ ३५६ ॥ कार्तिकस्य तिथौ दर्शे द्वितीये चन्द्रवत्सरे । प्रीतिवर्द्धनसन्मासे पक्षे तु नंदीवर्द्धने || ३५७ || दिने चोपशमाहाने देवानन्दाह्वया निशि । सर्वार्थसिद्ध-मौहूर्त्ते नागे च करणे तथा ।। ३५८ ॥ निशापश्चिमयामार्द्धे नक्षत्रे || स्वातिनामनि । पर्यंकासनमासीनः स्वामी शक्रेण भाषितः ॥ ३५९ ॥ क्षणं नाथ ! प्रतीक्षस्व जन्मभं ते यतोऽधुना । द्विसहस्रसमा स्थायी संक्रान्तो भस्मकग्रहः ॥ ३६० ॥ तीर्थपूजाप्रभाहर्ता नाथ ! सनपीडकः । तव दृष्टिप्रभावेण भविता निष्फलोदयः ॥ ३६१ ॥
અથિંજનોના મનોરથને પોતાની શક્તિથી સફલ કરે છે. યા દેવોની સહાયથી ? –કલ્પવૃક્ષાદિકના અધિષ્ઠાયકદેવતાઓ અર્શીજનોની ઇચ્છા પૂર્ણ કરે છે, શ્રીવીતરાગસ્તવની ટીકામાં કહ્યું છે. કે “પવિટપી તથાવિધદેવતાદિસન્નિધાનાદર્થિસાર્થમનોરથપ્રથનેન પ્રભાવાટ્યો ભવતિ” સારાંશ=કલ્પવૃક્ષ તેવા પ્રકારના દેવાદિની સહાયવડે અર્થીવર્ગની મનોરથ પૂર્તિ કરવાથી પ્રભાવશાલિ થાય છે. આ રીતે ચિન્તામણિ રણાદિ પદાર્થો માટે પણ સમજી લેવું. )”
१- छपस्थः ।
२- अवस्था । ३ - हमेशां चार घडी बाकी होय त्यारेज शरु थाम के.

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56