Book Title: Dipalikakalp
Author(s): Jinsundarsuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 53
________________ दी. क. ४ चार्याः श्रृणु हेतुं महीपते ! | उज्जयिन्यां नृपो धर्मो नमुचिस्तस्य धीसखः ॥ ३८१ ॥ विहरन्तोऽन्यदा तत्र सूरयः समवासरन् । मुनिसुव्रत-तीर्थेश - शिष्याः श्रीसुव्रतायाः ॥ ३८२ ॥ वन्दनार्थं गतस्तेषां श्रीधर्मः सपरिच्छदः । नमुचिः सचिवस्तस्य वदन क्षुल्लेन निर्जितः || ३८३ ॥ कोपाटोपवशः सोऽथ मुनीन् हन्तुमना निशि । निष्कृपः कृष्टनित्रिंशः साध्वासन्नमुपागतः ॥ ३८४ ॥ जैनदेवतया तावत् स्तम्भितः पथि संस्थितः । प्रभातं च ततो जात - मुद्गतस्तपनातपः ॥ ३८५ ॥ श्रीधर्मः भूपतिः प्राप्तो गुरून्नन्तुं निरीक्षितः । स्तंभितो नमुचिस्तेन क्षमयित्वाऽथ मोचितः ॥ ३८६ ॥ नराधिपेन लोकेन धिकृतो लञ्जितस्ततः । निर्गत्य नगराद्भ्राम्यन् | हस्तिनाग पुरं गतः ॥ ३८७ ॥ तत्र पद्मोत्तरो राजा ज्वालादेव्यस्ति तत्प्रिया । सम्यक्त्वशीललावण्य-गुणालंकारमण्डिता ॥ ३८८|| तयोः स्ते विष्णुकुमार - महापद्मौ तनूरुहौ । भुवनानन्दनौ शूरौ दानकल्पद्रुमोपमौ ॥ ३८९ ॥ यौवराजपदं विष्णु कुमारे त्वनमीप्सति । पिता प्रमुदितवान्तो महापद्मस्य दत्तवान् ॥ ३९० ॥ महापद्मकुमारस्य नमुचिर्मिलितोऽन्यदा । स्थापितः सचिवस्तेन मानसन्मानपूर्वकः ॥ ३९९ ॥ सोऽन्यदा सिंहशौण्डीरं जिग्ये सिंहरथं नृपम् । ददौ पद्मो वरं तुष्टः स च न्यासीचकार तम् ॥ ३९२ ॥ ज्वालादेव्याऽन्यदा मोदा - द्रथयात्राचिकीर्षया । रथो निर्मापितो जैनः स्वर्णरत्नैरलङ्कृतः ॥ ३९३ ॥ सपल्याऽथ तदा तस्या मोहमिध्यात्वमूढया । लक्ष्म्यापि स्पर्द्धया प्रौढः कारितो ब्राह्मणो रथः ॥ ३९४ ॥ रथाकृष्टिनिमित्तेन वादे जाते द्वयोस्तयोः । कलह निवृत्यै राजा रथौ द्वावप्यवारयत् ।। ३९५ ॥ महापद्मस्तदा मातु - रपमानं तथा कृतम् । समीक्ष्य दुःखितखान्तो गतो देशान्तरं प्रति ॥ ३९६ ॥ स शक्रविक्रमाक्रान्त-षट्खण्डक्षोणिमण्डलः । ऊढा मदनावलीकः प्राप्तचक्रिपदोऽभवत् ॥ ३९७ ॥ १- ब्रह्मानो ।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56