Book Title: Dipalikakalp
Author(s): Jinsundarsuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
कल्किपुरं नाम द्वितीय विस्तरिष्यति ॥ २४६ ॥ दत्तपुरं दत्तराज-धानी राजगृहस्य तु । विजयस्य राजधान्य-णहिल्लपाटकस्य च ॥ २४७ ॥ विजयपुराभिधानं भावि-मुञ्जस्य दास्यति । अवन्तिदेशमपरा-जितस्यापरमण्डलम् ॥ २४८ ॥ युग्मम् ॥ कल्किनो राज्यसमये म्लेच्छक्षत्रियभूर्भुजाम् । रुधिरैविस्तृतैर्विष्वक पृथ्वीलानं करिष्यति ॥ २४९ ॥ तत्कोशे नवनवति-वर्णकोव्यश्चतुर्दशाः। सहस्रा गजा हस्तिन्यः सार्द्धचतुश्शतीमिताः॥२५० ॥ सप्ताशीतिलक्षा अश्वाः पञ्चकोटिपदातयः । दासकर्मकरादीनां तस्य संख्या न विद्यते ॥२५१॥ नमःखेलित्रिशूलास्रः पाषाणहयवाहनः । क्रूरात्माऽतिकषायोग्रः स्वभावेन भविष्यति ॥ २५२ ॥ मथुरायां तदा कृष्ण-सीरिधाम्नी पतिष्यतः। भृशं डमरदुर्भिक्ष-रोगैः पीडिष्यते जनः ॥ २५३ ॥ ज्ञात्वा जनमुखात्तत्र नंदभूपविनिर्मितान् । पंचैप कनकस्तूपान् खनित्वा हेम लास्यति ॥२५४ ॥ प्रनष्टाऽष्टादशाब्दानि कल्की भावी ततो नृपः। त्रिंशद्वर्षवयस्क-स्त्रिखण्डभरताधिपः ॥२५५॥ कल्की ततोऽतिलोमेन खानयित्वा निजं पुरम् । सर्वतोऽपि निधानानि ग्रहीष्यति धनाग्रही ॥ २५६ ॥ जनानां खनतां तत्र निर्गमिष्यति भूमितः । धेनुर्लवणदेव्याह्वा सप्रभावा दृषन्मयी। २५७ ॥ भिक्षार्थमटतः साधून स्थापिता सा चतुष्पथे । वीक्ष्य दिव्यानुभावेन शृंगैरुद्धदृयिष्यति ॥ २५८ ॥ गीतार्थानां विचारेणो-पसर्ग भाविनं जवात् । विज्ञाय विहरिष्यन्ति साधवः संयमर्थिनः ॥ २५९ ॥ भक्तवस्त्रादिलुब्धास्तु गीतार्थानां तथोदितम् । अवमत्याविवेकेन तत्र स्थास्यन्ति केचन ॥२६० ॥ सप्तदशाऽथाऽहोरात्रान् वर्षिष्यति पयोधरः । अतिवृष्ट्या तया कल्कि-नगरं प्लावयिष्यति ॥ २६१ ॥ कल्की नंष्ट्वा पुनः क्वापि स्थास्यति स्थलमूर्द्धनि । गते जलोपसर्गेऽस्मिन् करिष्यति नवं पुरम् ॥ २६२ ॥ नीरप्रसरतो हेम-गिरीन् नंदविनिर्मितान् । निरीक्ष्य मूढधीरर्थ
डमर-राजविग्रह ।
FYSYALAYALASHYALAYALALALALALAGAYASASSASSIYA

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56