Book Title: Dipalikakalp
Author(s): Jinsundarsuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
ददते नैते निरुद्धास्तेन वाटके ॥ २८०॥ वदिष्यति ततः शक्र-स्तमेषां नास्ति किंचन । भिक्षांशमपि दास्यति न कस्य कथमप्यमी | ॥२८१॥ याचमानस्तदेतेभ्यो भिक्षांशं लजसे न किम् । अमून्मुंचान्यथा भावी तवानर्थो महानिह ॥२८२॥ इत्युदित्वा स क्रमेण मम | निर्वाणतो गते । वर्षसहस्रद्वितये भाद्रशुक्लाष्टमीदिने ॥२८॥ ज्येष्टः रविवारे च चपेटामहतो रुषा । षडशीति-समायुष्का कल्किराट् नरकं गभी ॥ २८४ ॥ शिक्षयित्वाऽऽर्हन्तं धर्म दत्तं तस्यांगजं हरिः । राज्ये न्यस्य गुरून्नत्वा संघे सौस्थ्ये गमी दिवम् ॥ २८५ ॥ पितुः पापफलं ज्ञात्वा दत्तः पुण्यैकतत्परः । प्रत्यहं कारितजैन-श्चैत्यैर्मण्डयिता महीम् ॥ २८६ ॥ एकोनविंशति वर्ष-सहस्राणि ततः परम् । भसोत्तरात् श्रितप्रौढि-र्जिनधर्मः प्रवर्त्यति ॥ २८७ ॥ उक्तं च-जिणभत्तनिवा इगारलक्खसोलसयसहस्सा होहिंति । इगकोडि मित्तसासण-पभावगा दुसमसमयम्मि ॥ २८८ ॥ इह सव्वोदयजुगपवर-मूरिणो चरणसंजुए वंदे । चउरुत्तरदुसहस्से |२००४ दुप्पसहते सुहम्माई ॥ २८९ ।। इह सुहम्म-जम्बू तब्भवसिद्धा एगावयारिणा सेसा २००२ । सदुजोअणमझे जयंतु दुभिक्खडमरहरा ॥ २९० ॥ जुगपवरसरिससरी दूरीकयभवियमबेहतमपसरे। वंदामि सोलसुत्तर-इगदसलक्खे सहस्से य ॥२९१॥ युग्मम् ॥ पंचमअरंमि पणपन्नलक्ख-पणपन्नसहस्स-कोडिकोडीणं । पंचसय-कोडिपण्णा नमामि सुचरणसयलॉरी ॥२९२॥ तित्तीसलक्खाओ चउ-रसहस्सा चउसयाई च इगनवई दुसमाए सूरिणं मज्झिमगुणाणं ॥ २९३॥ पंचावन्नाकोडी पंचावन्नाई सयसहस्साई। पंचावन्नं सहस्सं पंचसयं चेव पंणपन्ना ॥ २९४ ॥ एते अधर्माचार्याः ॥ पंचावन्नाकोडि-लक्खाणं हुंति तह सहस्साणं । चउवन्न
१-१११११००० शासन प्रक्षा-राजा । २-सच्चोदय । ३-१११६००० युगप्रधान सहश सूरि । ४-५ बापो , ५ २ , ५०० भुद्धिमान भुयारित्रने धारा ४२नारा-सूरयः। ५-33०४४६१-मध्यभ गुरुवाणा-भाचार्याः । ६-५५ , ५५ बाम, ५५०२, पयशाने यावन भेते-अधर्माचार्याः।-५५ वाम ५५ २ , ५४ सो ४४ उमेते-उपाध्यायाः-वाचनाचार्याः ।
TaranananensnanshTRUTHERNAL

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56