Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ 20 Meeeeeee reveeeeeeeeeeeee. चूलिकारूपाअधिकृततीर्थकृत् १ समस्ताहत् २ प्रवचन ३ भक्तदेवताविषयादातव्या'इत्याद्यनेन प्रयोजनमासां॥ कथयति महामोहविलसितमतिकत्वेन मिथ्याग्रहग्राहलत्वात् कश्चित् 'तिस्त्र एव स्तुतयो न चतस्रः, यस्मात् देशविरतसर्वविरतयोरविरतसम्यग्दृष्टिदेवा न स्तुत्यति ' तन्न, सर्वज्ञागमोपनिपवेदिप्रगल्भप्रगल्भापतिमुनिजनतारतारापतिसूरीश्वरश्रीहरिभद्रवप्पभट्टशोभनमुनिप्रभृतिभिः चत-| सृणामेव गुम्फितत्वात् , भाष्येऽपि 'सरणिज' इति चतुर्दशद्वारेऽपि क्षुद्रोपद्रवविद्रावणादिकारित्वेन | सम्यग्दृष्टिदेवानां स्मरणीयत्वेनाभिहितत्वात् , तथा च स्तुतिभिश्चतसृभिर्वन्दनं देवानां प्राचीनमिति | नायुक्तं तद्विधानं श्रीमतां, सूरिसत्तमविदितत्वेन देवस्थापनायाः प्रतिक्रमणसमयेऽप्यवश्यं कर्तव्य. | त्वेन न तत्राप्यनुचितमेतद्रीत्या प्रतिक्रमणस्थापनाया अर्वाग् देववन्दनं । भगवद्गुणोत्कीर्तनरूपत्वेन स्तुतिस्तोत्रयोःसमानविषयकत्वात् कः प्रतिविशेष इत्यारेकायां चैत्यवन्दनापर्यन्ते भण्यमानं चतुः | | श्लोकादिरूपं स्तोत्रं, यास्तु कायोत्सर्गानन्तरं भण्यन्ते ताः स्तुतय इति रूढा शत भाष्यावचूरिकायां, | Jan Education Intern For Private Personel Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 68