Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 2
________________ चतुर्वि शति पूज्यपाद गुरुभ्यो नमः प्रस्तावना. अस्य ग्रन्थस्य विचित्रयमकपदलालित्यादिगुणयुक्तस्य पण्डितजनमनश्च मत्कारिणो रचयितारः श्रीपण्डितमेरुविजय मुनीश्वराः के ? कदा चावनीतलं पावयामासुरिति मीमांसायां - एतत्पर्यवसाने “ श्रीतपागच्छाधिपतिश्रीविजयसेन सूरीश्वरराज्ये सकलपण्डितोत्तमपण्डितश्रीआनन्दविजयगणिचरणकमलचञ्चरीकायमाणेन पण्डितमेरुविजयगणिना विरचिता ” इत्यवलोकनेन विजयसेन सूरि| समानकालीनत्वादानन्द विजय शिष्यत्वाच्च तत्परिपूर्तिरुपजायते । श्री विजय सेनसत्तासमयश्च विक्रमसप्तदशशतके सुप्रसिद्ध एव तेन पूज्यपादानां स एवेति निर्णयपथमवतरति । कविचक्रललामैरन्ये के ग्रन्था गुम्फिता इति न सम्यग्जानीमहे । किंप्रयोजनकाः स्तुतय इति जिज्ञासायां तु प्रतिपादितमेव | भाष्ये तदवचूर्णौ च चैत्यवन्दनाया अङ्गत्वात् षोडशद्वारे 'चउरो थुई' इत्यत्र चतस्रः स्तुतयोऽत्र सम्पूर्णायां Jain Educational For Private & Personal Use Only VINN प्रस्तावना. ॥ १ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 68