Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 9
________________ ( ४ ) र्णनाभाय राज्यभारं वितीर्य श्रीधरमुनेः सकाशाद्दीक्षामादाय तपश्चचारेति वर्णनम् । स तनूंं परित्यज्यानुत्तरवैजयन्तेऽहमिन्द्रो बभूवेति वर्णनम् ॥ १६ सर्गः - पूर्वदेशवर्णनम् । तत्र चन्द्रपुरीवर्णनम् । तदधिपतेर्महासेनाख्यस्य भूभुजो वर्णनम् । तन्महिष्या लक्ष्मणाया वर्णनम् । राज्ञो दिग्विजयवर्णनम् । पुरागमनबर्णनम् । राज्ञ्याः स्वप्नदर्शनवर्णनम् । अथ तस्यामहमिन्द्रो गर्भ - त्वेनावतीर्ण इति वर्णनम् ॥ 1 १७ सर्गः – जिनोत्पत्तिवर्णनम् । अथ शची मायाजनितं तदनुकृतिरूपमर्भकं मातुरुरसि विनिवेश्य जिनमुज्जहारेति वर्णनम् । स्वर्लोकं प्राप्तस्य जिनस्य सेवावर्णनम् । तत्राभिषेकवर्णनम् । पुरंदरमुखेन जिनप्रभाववर्णनम् । पुनस्तथैव तस्य मात्रुत्सङ्गप्राप्तिवर्णनम् । बालक्रीडावर्णनम् । तदर्थे कुबेरप्रेषिताभरणवर्णनम् । विवाहकथनम् । साम्राज्यलाभवर्णनम् । प्रजास्वास्थ्यादिवर्णनम् । इन्द्राज्ञयागतस्यातिवृद्धविग्रहधारिणो धर्मरुचिनाम्नः सुरस्य राजानं प्रत्युक्तिवर्णनम् । राजमुखेन संसारासारत्ववर्णनम् । राज्ञस्तपोग्रहणवर्णनम् । दिव्यैश्वर्यवर्णनम् ॥ १८ सर्गः - संक्षेपतो जिनसिद्धान्तवर्णनम् || — ग्रन्थकर्तुः प्रशस्तिः ॥ 0

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 190