Book Title: Bharatiya Sanskriti Ke Vikas Me Jain Vangamay Ka Avdan Part 02
Author(s): Nemichandra Shastri, Rajaram Jain, Devendrakumar Shastri
Publisher: Prachya Shraman Bharati
View full book text ________________
ज्योषित एवं गणित
४०१
फलशरीरं फलरूपं शरीरं क्षेत्रफलमित्यर्थः भवति । समद्विभुजे समत्रिभुजे च त्रिभुजे आधारो - परि लम्बः आघाराषं करोति तत्राधारस्य लम्बादुभयदिशि समो दलो भागो भवति । विषमत्रिभुजेऽपि उपचारात्तस्यैव लम्बस्याघारार्धस्य च घातः क्षेत्रफलं भवति तत्र त्रिभुजे ।"
एवं प्रकारेणार्यभट्टविहितस्य ग्रह गणित कुण्डगणित - छायागणितादेरानयनाय त्रिभुज - गणितस्य विधानमावश्यकमस्ति । आर्यभट्टानन्तरं वराहमिहिरेण स्वपञ्च सिद्धान्तिकायां ग्रहगणितस्य विधानेन सह मध्यमग्रह-मन्दोच्च - शीघ्रोच्च शीघ्रपरिष्यादेरानयनाय पौलिश - रोमकवाशिष्ठ- सौर- पैतामह सिद्धान्तानां संग्रहो विहितः । एषु सिद्धान्तेषु त्रिभुज सम्बन्ध्यनेकविशेषताः प्रतिपादिताः विद्यन्ते । सूर्यसिद्धान्ते ग्रहाणां वक्रातिवक्रविकलमन्दमन्दतरसमशीघ्रशीघ्रतरगतीनां निरूपणे त्रिभुजगणितस्याश्रयो गृहीतोऽस्ति । ग्रहाणां कीदृगपि गणितं त्रिभुजं बिना सम्भवं नास्ति । लिखितमस्ति -
ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद्विशोध्य च, शेषं केन्द्रपदं तस्माद्भुजज्या कोटिरेव च । गताद्भुजज्या विषमे गम्यात् कोटिः पदे भवेत्, युग्मे तु गम्याद् बाहुज्या कोटिज्या तु गताद् भवेत् ॥ १॥
कस्यापि ग्रहस्य मन्दोच्च - शीघ्रोच्चयोः स्थानेषु तन्मध्यमस्थानस्यापचयेन ये शिष्येते, त एव क्रमशः मन्दकेन्द्रनाम्ना शीघ्रकेन्द्र नाम्ना चाभिधीयेते । एताभ्यां पदज्ञानं कृत्वा ज्याकोटिज्यानयनं क्रियते । विषमपदे यो भागो गतो भवति, तज्ज्या 'भुजज्या' तथा यो भागो गम्यो भवति, तज्ज्या 'कोटिज्या' कथ्येते । परन्तु समपादे गमभागज्या 'भुजज्या' तथा गतभागण्या 'कोटिज्या' कथ्येते । एतस्या भुजज्यायाः कोटिज्यायाश्च चापीयत्रिभुजस्य गणितद्वारा गणितस्य परिध्यादेः परिज्ञानं प्राप्यते । एवमक्षांशज्ञानेऽपि त्रिभुजगणितस्योपयोगः क्रियते । सूर्यसिद्धान्तस्यैतादृशं किमपि ग्रहगणितं नास्ति, यत्त्रिभुजगणितं बिना ज्ञायेत । चन्द्रसूर्यादिग्रहाणां लम्बननतांशयोरपि त्रिभुजस्यावलम्बनं गृह्यते ।
बराह मिहिरानन्तरं द्वितीयार्यभट्ट ः महार्यसिद्धान्तमलिखत् । अस्मिन् १८ अध्यायाः ( अष्टादशाध्यायाः ) ६२५ कारिकाश्च (पञ्चविंशत्युत्तरषट्शतकारिकाश्च) सन्ति । क्षेत्रव्यवहारगणिते कथितमस्ति यत् त्रिभुजगणितं विना कस्यापि क्षेत्रस्य गणितानयनं कत्तु न शक्यते । पाटीगणिताय यथा शून्यस्य कस्यापरस्यावश्यकतास्ति तथैव क्षेत्रगणिताय त्रिभुजस्य । भुजकोटि-कोणसम्बन्धेनैव विभिन्न प्रकारक्षेत्राणां गणितं क्रियते । लोकशास्त्रयोरुभयोरपि क्षेत्रीयगणितपरिज्ञानं त्रिभुजगणितेन भवति ।
एकविंशत्युत्तरचतुरशतसंख्या के शकसंवत्सरे लल्लाचार्येण 'शिष्यधीवृद्धि' नामको ग्रंथो व्यलेखि | ग्रंथेऽस्मिन् तेन गणितप्रकरणे स्पष्टाधिकार- त्रिप्रश्नाधिकार- चन्द्रग्रहणाधिकारसूर्यग्रहणाधिकार - ग्रहभूत्यधिकार भग्रहयुत्यधिकाराद्यधिकारेषु त्रिभुजगणितस्य विधानं कृतम् । ग्रंथस्यास्यैव गोलाध्याये, छेदाधिकार - गोलबंघाधिकार-ग्रह-भ्रमण-संस्थाध्यायेषु त्रिभुजगणितस्य महत्त्वं कथितमस्ति । सरलचापीययोरुभयोरपि त्रिभुजयोनिर्देशं कुर्वता गणितविधीनां विवेचनं कृतमस्ति । लल्लाचार्येणार्यभट्टस्य गणित ग्रंथस्यावलोकनं विधायैव स्वस्यास्य ग्रंथस्य प्रणयनमकारि । तेन स्वयं लिखितम् -
१. सूर्यसिद्धान्तः, स्पष्टाधिकारः, पच २९-३०
Loading... Page Navigation 1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478