Book Title: Bharatiya Sanskriti Ke Vikas Me Jain Vangamay Ka Avdan Part 02
Author(s): Nemichandra Shastri, Rajaram Jain, Devendrakumar Shastri
Publisher: Prachya Shraman Bharati

View full book text
Previous | Next

Page 450
________________ ४०५ = क ग । ज्योतिष एवं गणित (क म+ग म) = क ग x क ग = क ग = अ क + क ग अ क + क ग । कोटि + भुज' = कर्ण; · कर्ण - भुज२ = कोटि; / कर्ण२ - कोटि२ = भुज जात्यत्रिभुजस्य क्षेत्रफलम् उ 'अ इ उ' त्रिभुजे लघुभुजः = भु; बृहद्भुजः = भु' अ क = लम्बः, लध्वी आबाधा इक = भु - (भु२- भु) ल°२ = भु. १ भू - ()} = { भु+ (भ- (भु २-y')} x १४२ - (४२ -*- ) भास्कराचार्यः त्रिभुजगणितानयनाय लिखितवान्- . इष्टो भुजोऽस्माद् विगुणेष्टनिघ्नादिष्टस्य कृत्यैकवियुक्तयाप्तम् । कोटिः पृथक् सेष्टगुणा भुजो ना कर्णो भवेत् त्र्यस्रमिदं तु जात्यम् ॥ इष्टो भुजस्तत्कृतिरिष्टभक्ता द्विःस्थापितेष्टो न युताऽधिता वा, तो कोटिकर्णाविति कोटितो वा बाहुश्रुती चाकरणी गते स्तः । 'यः' इष्टो भुजः, अस्माद् द्विगुणेष्टनिघ्नाद्-द्विगुणेनेष्टान्तरेण गुणितात् इष्टस्य कृत्या एकवियुक्तयाऽप्तं कोटिर्भवेत् । सा कोटिः पृथगिष्टगुणा भुजो ना कर्णो भवेत् । इदं जातं त्र्यसं-जात्यं त्रिभुजं ज्ञेयम् । अथवा इष्टो यो भुजस्तस्कृतिः इष्टभक्ता-केनचिदिष्टान्तरेण भक्ता द्विःस्थापिता इष्टेन युताऽर्षिता क्रमेण तो कोटिकौँ भवेताम् । इति एवं रीत्या कोटितो बाहुश्रुती भुजकों भवतः। ३४० - अत्र भुजः = भु । तथा कोटिकर्णान्तरम् = भु (३ - १) ३+१ अतो योगान्तरघातस्य वर्गान्तरसमत्वात् (क+को) x भु (३ - १) = करे - को = मैं । ३+१. :.क+को = भु२x (इ+ १) = भु (+ १) = यो । भु (-१) इ+१

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478