________________
४०५
= क ग ।
ज्योतिष एवं गणित (क म+ग म) = क ग x क ग = क ग = अ क + क ग
अ क + क ग । कोटि + भुज' = कर्ण; · कर्ण - भुज२ = कोटि; / कर्ण२ - कोटि२ = भुज जात्यत्रिभुजस्य क्षेत्रफलम्
उ
'अ इ उ' त्रिभुजे लघुभुजः = भु; बृहद्भुजः = भु' अ क = लम्बः, लध्वी आबाधा इक = भु - (भु२- भु)
ल°२ = भु. १ भू - ()} = { भु+ (भ- (भु २-y')} x १४२ - (४२ -*- )
भास्कराचार्यः त्रिभुजगणितानयनाय लिखितवान्- . इष्टो भुजोऽस्माद् विगुणेष्टनिघ्नादिष्टस्य कृत्यैकवियुक्तयाप्तम् । कोटिः पृथक् सेष्टगुणा भुजो ना कर्णो भवेत् त्र्यस्रमिदं तु जात्यम् ॥ इष्टो भुजस्तत्कृतिरिष्टभक्ता द्विःस्थापितेष्टो न युताऽधिता वा, तो कोटिकर्णाविति कोटितो वा बाहुश्रुती चाकरणी गते स्तः ।
'यः' इष्टो भुजः, अस्माद् द्विगुणेष्टनिघ्नाद्-द्विगुणेनेष्टान्तरेण गुणितात् इष्टस्य कृत्या एकवियुक्तयाऽप्तं कोटिर्भवेत् । सा कोटिः पृथगिष्टगुणा भुजो ना कर्णो भवेत् । इदं जातं त्र्यसं-जात्यं त्रिभुजं ज्ञेयम् । अथवा इष्टो यो भुजस्तस्कृतिः इष्टभक्ता-केनचिदिष्टान्तरेण भक्ता द्विःस्थापिता इष्टेन युताऽर्षिता क्रमेण तो कोटिकौँ भवेताम् । इति एवं रीत्या कोटितो बाहुश्रुती भुजकों भवतः।
३४० - अत्र भुजः = भु । तथा कोटिकर्णान्तरम् = भु (३ - १)
३+१
अतो योगान्तरघातस्य वर्गान्तरसमत्वात् (क+को) x भु (३ - १) = करे - को = मैं ।
३+१. :.क+को = भु२x (इ+ १) = भु (+ १) = यो । भु (-१)
इ+१