Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 3
________________ श्रीभगवतीसूत्रम् श्रीभगवतीजोसूत्रस्य श्रीदानशेखरसूरिसंकलिताविशेषटत्तिः १ शतके १ उद्देशः + allirihinARSURANImlaimmipimammummymarumanAmAn AIIAN श्रीवीरं नमस्थित्वा तत्वावगमाय सर्वसत्वानाम् । व्याख्या दुर्गपदानामुद्धियते भगवतीवृत्तेः ॥१॥श्रीपत्रिंशतसहस्रप्रथमगणिकृतप्रश्नयुक्त्युत्तरङ्गश्चत्वारिंशच्छतान्तःस्थितततविविधोद्देशहंसाप्तरङ्गः।दंडप्रोइंडनालाद्भुतचरितसरोजन्मलक्ष्मीविवाहप्रज्ञप्तिश्रीतडागः प्रथयतु सुमनोमानसानां विनोदम् ॥२॥ अथ शास्त्रस्यादावेव पञ्चपरमेष्ठिनमस्कारं कुर्वन्नाह नमो अरिहंताणमित्यादि (सू०१) सुगम एवं तावत् परमेष्ठिनो नमस्कृत्य आधुनिकजनानां श्रुतज्ञानस्यात्युपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वाद् भावश्रुतस्य च द्रव्यश्रुत| हेतुकत्वात् संज्ञाक्षररूपं द्रव्यश्रुतं नमस्कुर्वन्नाह-भास्वच्छ्रीभगवत्यङ्गबृहदृत्तिसमुद्धृतौ । श्रीब्राह्मीसंस्मृतिं कुर्यामहार्यानन्दवानहम् ॥३॥ नमो बंभीए लिवीएत्ति (मू० २) लिपिः-अक्षरविन्यासः, सा चाष्टादशविधापि श्रीआदिजिनेन स्वसुताया ब्राह्मीनाम्न्या दर्शिता ततो ब्राह्मीत्यभिधीयते, आह च| "लेहं लिवीविहाणं जिणेण बंभीऍ दाहिणकरेणे"त्यतो ब्राह्मी विशेषणं लिपेरिति, शिष्यमतिमङ्गलार्थ मङ्गलोपादानमिति प्रोक्तमेव, तदे

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 600