Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभगवती
सूत्रम्
'तेया मत्ताए 'ति तेजः शरीरकार्मणशरीरतया तद्रूपतया वा 'तीतकालसमए'त्ति कालः - समयः अतीतकालस्योत्सर्पिण्यादेः | परमनिकृष्टोऽशोऽतीतकालसमय: 'पप्पण्ण' त्ति प्रत्युत्पन्नो - वर्तमानः एवं त्रिकालस्वरूपं वाच्यं, उत्तरमध्येयं, अतीतानागतयो - र्विनष्टानुत्पन्नत्वेन असत्वात् तद्विषयग्रहणप्रतिषेधः, प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति, नान्यान्, 'गहणसमयपुरक्खडे' त्ति ग्रहण समयः पुरस्कृतो - वर्तमानसमयस्य पुरोवत्र्त्ती येषां ते ग्रहण समयपुरस्कृताः ग्रहीष्यमाणा इतियावत्, ऊदीरणा च पूर्वगृहीतानामेवातोऽतीतकालसमय गृहीतानुदीरयन्ति, वर्तमानगृह्यमाणानां ग्रहीष्यमाणानां वा निषेधः, तत उक्तं- 'नो पडुप्पण्णेत्यादिपदद्वयं वेदनानिर्जससूत्रयोरप्येषैवोपपत्तिरिति । अथ कर्माधिकारादेवेयमष्टसूत्री
...नेरइयाणं भंते ! जीवाओ किं चलियंति (सू० १५)
जीवप्रदेशेभ्यश्चलितं - अनवस्थानशीलं तदितरच्चचलितं तदेव बनाति, एवमुदीरणावेदनापवर्तनासंक्रमनिधत्तनिकाचनानि भाव्यानि, निर्जरा च पुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः शातनं, सा नियमाच्चलितस्य कर्मणो, नाचलितंस्य, इह सङ्ग्रहणीगाथा गतार्था, केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता, अथ चतुर्विंशतिदंडकक्रमागताम सुरकुमारवक्तव्यतामाह- असुरकु मारवक्तव्यता नारकवक्तव्यतावन्नेया, यतः 'ठिईऊसासाहारे' त्यादिगाथेोक्तानि ४० सूत्राणि 'परिणयचिए' इति गाथोक्तानि ६ 'भेइयचिए' इति गाथोक्तानि १८ 'बंधोदये' इति गाथोक्तानि ८, तदेवं च द्विसप्ततिः सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु समानि, नवरं - विशेषोऽयं उक्कोसेणं साइरेगं सागरोवमंति इत्युक्तं बलीन्द्रमाश्रित्य यतः - " चमर बलि सारमहियं" ति, 'सत्तण्हं थोवाणं' ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चेदं - "हस्स अणवगल्लस्स निरुव किडस्स जंतुणो । एगे ऊसासनी
१ शतंके १ उद्देशः
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 600