Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभगवती
सूत्रम्
छद्दिसिं आहारेंति, इह नारकाणां लोकमध्यवर्तित्वेन पण्णामप्यूर्ध्वादिदिशामलोके नानावृतत्वात् षट्सु दिक्षु आहारग्रहणमस्ति, तत उक्तं-नियमात् षदिशि, दिक्त्रयादिविकल्पास्तु लोकान्तवर्तिषु पृथिवीकायिकादिषु दिशां त्रयस्य द्वयस्य एकस्याश्चालोकेनावरणे भवतीति, यद्यपि वर्णतः पंचवर्णानीत्याद्युक्तं तथापि प्राचुर्येण यद्वर्णगंधादियुतानि द्रव्याण्याहारयन्ति तद्दर्शयति- 'उस्सण्णकारणं पडुच्च' त्ति बाहुल्यलक्षणं कारणमाश्रित्य तत्र च प्रकृत्यशुभानुभाव एव कारणमिति, वण्णओ कालनीलाई, गंधओ दुब्भिगंधाई, रसओ तित्तकडुयरसाई, फासओ कक्खडगुरुयसीयलुक्खाई, एतानि च प्रायो मिथ्यादृष्टय एवाहारयन्ति, न तु भविष्यत्तीर्थकरादय इति, अथ तानि यथास्वरूपाण्येव नारका आहारयन्ति अन्यथा वेत्यस्यामाशङ्कायामभिधीयते - तेसिं पोराणे वण्णगुणे गंधगुणे रसगुणे फासगुणे विप्परिणमइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसत्ता, विपरिणामादयो विनाशार्थत्वेनैकार्था एव ध्वनयः, अण्णे य अपुव्वे वण्णगुणे गंधगुणे रसगुणे फासगुणे उप्पाएत्ता आयसरीरोगाढे पोग्गले सव्वप्पणयाए आहारैति, सव्वप्पणयाएत्ति सर्वात्मना, सर्वैरात्मप्रदेशैरित्यर्थः ३६, व्याख्यातं सूत्रसंग्रहगाथायाः किंवाऽऽहारेंतीतिपदम्, अथ 'सव्वओ वावी'ति व्याख्यायते, तत्र सर्वतः प्रदेशः किं वापिशब्दात् अभीक्ष्णं नारका आहारयन्ति, तच्चैवं-नेरड्या णं भंते ! किं सव्वओ आहारैति सव्वओ परिणार्मेति सव्वओ ऊससंति सव्वओ नीससंति वा अभिक्खणमाहारेंति, एवं पूर्ववत् सर्वत्र योज्यं, आहच्च आहारेंति ४१, हंता गोयमा ! नेरइया सव्वओ आहारेंति, 'सव्वओ'त्ति सर्वात्मप्रदेशैः, 'अभिक्खणं'ति अनवरतं पर्याप्तत्वे सति 'आहच्चे 'ति कदाचित्, न सर्वदा, अपर्याप्तकावस्थायामिति ३७, 'कइभागं'ति आहारतयोपात्तपुद्गलानां कतिभागं आहारयन्ति १, तच्चैवं - नेरइया० जे पोरगले आहारत्ताए गिण्हंति ते णं तेसिं पोग्गलाणं सेयालंसि कति भागमाहारेंति ? कइभागमासाएंति ?, गोयमा ! असंखेजड़भा
९ शतके १ उद्देशः
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 600