Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीभग
१ शतके
पती
१ उद्देशः
माणाः १५, अथ त्रिकयोगाः, आहृता आहियमाणा आहरिष्यमाणाः १ आहृता आहियमाणा अनाहताः२ आहृता आहियमाणा |अनाहियमाणाः ३ आह्रियमाणा अनाहरिष्यमाणा अनाहृताः ४ आहृता आहरिष्यमाणा अनाहृताः ५ आहृता आहरिष्यमाणा अना. हियमाणाः ६ आहृता आहरिष्यमाणा अनाहरिष्यमाणाः ७ आहृता अनाहृता अनाहियमाणाः ८ आहृता अनाहता अनाहरिष्यमाणाः ९ आहृता अनाहियमाणा अनाहरिष्यमाणाः १० आहियमाणा आहरिष्यमाणा अनाहृताः ११ आह्रियमाणा आहरिष्यमाणा अना| हियमाणाः १२ आह्रियमाणा आहरिष्यमाणा अनाहरिष्यमाणाः १३ आह्रियमाणा अनाहृता अनाहियमाणाः १४ आह्रियमाणा | अनाहता अनाहरिष्यमाणाः १५ आहियमाणा अनाहियमाणा अनाहरिष्यमाणाः १६ आहरिष्यमाणा अनाहृता अनाहियमाणाः १७ आहरिष्यमाणा अनाहृता अनाहरिष्यमाणाः १८ आहरिष्यमाणा अनाहियमाणा अनाहरिष्यमाणाः१९ अनाहता अनाहियमाणा अनाहरिष्यमाणाः २० एवं त्रिकयोगे जाता विंशतिः, अथ चतुष्कयोगाः-आहृता आहियमाणा आहरिष्यमाणा अनाहृताः १
आहृता आहियमाणा आहरिष्यमाणा अनाहियमाणाः २ आहृता आह्रियमाणा आहरिष्यमाणा अनाहरिष्यमाणाः ३ आहृता आह| रिष्यमाणा अनाहृता अनाहियमाणाः४ आहृता आहरिष्यमाणा अनाहता अनाहरिष्यमाणाः ५ आहृता आहरिष्यमाणा अनाहिय| माणा अनाहरिष्यमाणाः.६ आहृता आह्रियमाणा अनाहृता अनाहियमाणाः ७ आहृता आहियमाणा अनाहता अनाहरिष्यमाणाः ८ आहृता आह्रियमाणा अनाहियमाणा अनाहरिष्यमाणाः ९ आहियमाणा आहरिष्यमाणा अनाहता अनाहियमाणाः १० आहियमाणा आहरिष्यमाणा अनाहृता अनाहरिष्यमाणाः ११ आह्रियमाणा आहरिष्यमाणा अनाहियमाणा अनाहरिष्यमाणाः १२ आहरिष्यमाणा अनाहता अनाहियमाणा अनाहरिष्यमाणाः१३ आहृता अनाहता अनाहियमाणा अनाहरिष्यमाणाः १४ आहियमाणा अनाहता अना
||७||