Book Title: Atmanand Prakash Pustak 030 Ank 12 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | | | श्री exas! || આમાનન્દ પ્રકાશ. ॥ वन्दे वीरम् ॥ बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि-" आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किञ्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम् , सर्वविषयेभ्य आत्मन एव प्रधानत्वात् , तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् , कर्मक्षये च सिद्धस्वरूपत्वात् ।। योगशास्त्र स्वोपज्ञविवरण-श्री हेमचन्द्रसूरि. जराशा-राशा पुस्तक ३० } वीर सं. २४५९. अषाड. प्रात्म सं. ३८. {अंक १२ मो. મહાત્માશ્રી સિદ્ધર્ષિપ્રણીત. શ્રી ઉપમિાતિભવપ્રપંચકથા સપદ્ય-ગદ્ય અનુવાદ. भूमिका. ( गdis ५४ २५१ या २३ ) भगवायर:પરમાત્મસ્તુતિ. -भूरीમહામહની હિમ જેવી પીડાને, અશેષે કરી સર્વથા નાશ જેણે; અલકા અને લેકે વિલકવામાં, રાવરૂપ એવા નમું તે પરાત્મા For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36