________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| | | श्री exas! ||
આમાનન્દ પ્રકાશ.
॥ वन्दे वीरम् ॥ बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि-" आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किञ्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम् , सर्वविषयेभ्य आत्मन एव प्रधानत्वात् , तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् , कर्मक्षये च सिद्धस्वरूपत्वात् ।।
योगशास्त्र स्वोपज्ञविवरण-श्री हेमचन्द्रसूरि. जराशा-राशा पुस्तक ३० } वीर सं. २४५९. अषाड. प्रात्म सं. ३८. {अंक १२ मो.
મહાત્માશ્રી સિદ્ધર્ષિપ્રણીત. શ્રી ઉપમિાતિભવપ્રપંચકથા સપદ્ય-ગદ્ય અનુવાદ.
भूमिका. ( गdis ५४ २५१ या २३ ) भगवायर:પરમાત્મસ્તુતિ.
-भूरीમહામહની હિમ જેવી પીડાને,
અશેષે કરી સર્વથા નાશ જેણે; અલકા અને લેકે વિલકવામાં,
રાવરૂપ એવા નમું તે પરાત્મા
For Private And Personal Use Only