Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीजिनाय नमः ॥ श्रीखरतरगच्छावतंस-रिपुरन्दर-जिनपतिसूरिशिष्य-पण्डितप्रवर-पूर्णभद्रगणिविरचितम् अतिमुक्तकमुनिचरित्रम् ॥ ACAKACAKHABAR श्रीमद्विश्वत्रयीनाथ, नाथं कल्याणसंपदाम् । वर्द्धमानगुणश्रेणिं, बर्द्धमानमुपास्महे नत्वा जिनपतीन् देवान् , गुरूनप्याहिती गिरम् । अतिमुक्तकबाल-चरितं परिकीय॑ते ॥२॥ अस्तीह भरतस्याङ्के, जम्बूद्वीपस्य दक्षिणे । रम्योद्यानवनोद्देशं, रम्यवापीसरोवरम् ॥३॥ रम्यहर्म्यगृहाराम, रम्यदेवकुलाकुलम् । नानापण्यसमाकीर्णा-ऽऽपणश्रेणिमनोरमम् ॥४॥ कान्तसुश्लिष्टशृङ्गाट-चतुष्कत्रिकचत्वरम् । सुरलोकसमश्रीकं, पुरं पोलासनामकम् ॥५॥ (त्रिभिर्विशेषकम् ) तेजस्वी भानुमालीच, सकलश्चन्द्रमा इव । धीमानमरमत्रीव, कविः कविरिवाभितः राजराज इव श्रीमान् , कन्दर्प इव रूपवान् । त्रायस्त्रिंशसुपर्वेव, सर्वदा सुखसङ्गतः सद्धर्मनिरतः प्रायः, सन्तुष्टात्मा निरामयः । शीलशाली निरातको, विशालसरलाशयः ॥८॥ रतः परोपकारेषु, सत्यवादी प्रियंवदः । नरवर्गों भवत्व(त्य)त्रा-ऽनुपसगों निसर्गतः ॥९॥ चतुर्भिः कुलकम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27