Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyanmandir अत्युत्पन्नमतिस्तब्ध,-मतिमानमहीधरम् । मार्दवाशनिपातेन, चूर्णयन् कणशोऽनिशम् ॥ १९३ ॥ अतिवक्रामतिकूरां, मायाव्यालावली हठात् । सदार्जवमहामन्त्रैः, स्तम्भयभेष समनि ॥१९४॥ व्याप्नुवन्तं विश्वविश्व,-मगाधं लोमसागरम् । सन्तोषसेतुबन्धेन, सर्वथैव नियन्त्रयन् ॥ १९५॥ सम्पक्समितिभिर्युक्तो, गुप्तित्रयपवित्रितः । जान-दर्शन-चारित्र-रत्नत्रयविभूषितः ॥ १९६ ॥ तप्यते स्म तपस्तीव्र, गुर्वनुन्जापुरस्सरम् । मेदैः षष्ठादिमिर्मिन्न,-मनगारोऽतिमुक्तकः॥ १९७॥ षभिः कुलकम् ।। मुनिर्विजयनन्दनः सगुणरत्नसंवत्सरं, तपोऽतिशयदुष्करं तदिह कर्तुमारब्धवान् । अनावृतशरीरकैर्निशि निबद्धवीरासन,-र्यदुत्कु(त्क)टिकसंस्थितै रविमुखैर्दिवा तप्यते ॥१९८॥ आघमासे चतुर्थेन, तपोऽदस्तप्यतेऽमुना । द्वितीये षष्ठषष्ठेन(षष्ठभक्तेन), तृतीये चाष्टमेन तु ॥ १९९॥ उत्कु(क)टिकासनस्थेन, दिवा सूर्यावलोकनाद् । रात्रौ वीरासनस्थेना,-ऽव्यावृतेन समाधिना ॥ २० ॥ एकैकस्योपवासस्य, मासे मासे प्रबर्द्धनात् । यावत्पोडशभिर्मासै, रुपवासैरपूर्यत ॥२०१॥ निर्मासरक्तस्तपसाऽमुनैवं, वाचंयमोऽसावतिमुक्तकाख्यः । जल्झे नितान्तं धमनीनिषद्ध, चर्मास्थिशेषोज्ज्वलदेहयष्टिः ॥ २०२॥ यावन्ममाङ्गे बलमस्ति किनि-संलेखनां तावदहं करोमि । इति स्वचित्ते परिमान्य सब-स्तपः प्रपेदेऽनशनं महात्मा ॥२०३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27